अवास्तु

Sanskrit

Alternative forms

Etymology

अ- (a-, un-) +‎ वास्तु (vā́stu, house).

Pronunciation

Adjective

अवास्तु • (avāstú) stem (Vedic)

  1. having no home; homeless

Declension

Masculine u-stem declension of अवास्तु
singular dual plural
nominative अवास्तुः (avāstúḥ) अवास्तू (avāstū́) अवास्तवः (avāstávaḥ)
accusative अवास्तुम् (avāstúm) अवास्तू (avāstū́) अवास्तून् (avāstū́n)
instrumental अवास्तुना (avāstúnā)
अवास्त्वा¹ (avāstvā́¹)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभिः (avāstúbhiḥ)
dative अवास्तवे (avāstáve) अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
ablative अवास्तोः (avāstóḥ) अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
genitive अवास्तोः (avāstóḥ) अवास्त्वोः (avāstvóḥ) अवास्तूनाम् (avāstūnā́m)
locative अवास्तौ (avāstaú) अवास्त्वोः (avāstvóḥ) अवास्तुषु (avāstúṣu)
vocative अवास्तो (ávāsto) अवास्तू (ávāstū) अवास्तवः (ávāstavaḥ)
  • ¹Vedic
Feminine u-stem declension of अवास्तु
singular dual plural
nominative अवास्तुः (avāstúḥ) अवास्तू (avāstū́) अवास्तवः (avāstávaḥ)
accusative अवास्तुम् (avāstúm) अवास्तू (avāstū́) अवास्तूः (avāstū́ḥ)
instrumental अवास्त्वा (avāstvā́) अवास्तुभ्याम् (avāstúbhyām) अवास्तुभिः (avāstúbhiḥ)
dative अवास्तवे (avāstáve)
अवास्त्वै¹ (avāstvaí¹)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
ablative अवास्तोः (avāstóḥ)
अवास्त्वाः¹ (avāstvā́ḥ¹)
अवास्त्वै² (avāstvaí²)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
genitive अवास्तोः (avāstóḥ)
अवास्त्वाः¹ (avāstvā́ḥ¹)
अवास्त्वै² (avāstvaí²)
अवास्त्वोः (avāstvóḥ) अवास्तूनाम् (avāstūnā́m)
locative अवास्तौ (avāstaú)
अवास्त्वाम्¹ (avāstvā́m¹)
अवास्त्वोः (avāstvóḥ) अवास्तुषु (avāstúṣu)
vocative अवास्तो (ávāsto) अवास्तू (ávāstū) अवास्तवः (ávāstavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of अवास्तु
singular dual plural
nominative अवास्तु (avāstú) अवास्तुनी (avāstúnī) अवास्तूनि (avāstū́ni)
अवास्तु¹ (avāstú¹)
अवास्तू¹ (avāstū́¹)
accusative अवास्तु (avāstú) अवास्तुनी (avāstúnī) अवास्तूनि (avāstū́ni)
अवास्तु¹ (avāstú¹)
अवास्तू¹ (avāstū́¹)
instrumental अवास्तुना (avāstúnā)
अवास्त्वा¹ (avāstvā́¹)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभिः (avāstúbhiḥ)
dative अवास्तुने (avāstúne)
अवास्तवे (avāstáve)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
ablative अवास्तुनः (avāstúnaḥ)
अवास्तोः (avāstóḥ)
अवास्तुभ्याम् (avāstúbhyām) अवास्तुभ्यः (avāstúbhyaḥ)
genitive अवास्तुनः (avāstúnaḥ)
अवास्तोः (avāstóḥ)
अवास्तुनोः (avāstúnoḥ)
अवास्त्वोः (avāstvóḥ)
अवास्तूनाम् (avāstūnā́m)
locative अवास्तुनि (avāstúni)
अवास्तौ (avāstaú)
अवास्तुनोः (avāstúnoḥ)
अवास्त्वोः (avāstvóḥ)
अवास्तुषु (avāstúṣu)
vocative अवास्तु (ávāstu)
अवास्तो (ávāsto)
अवास्तुनी (ávāstunī) अवास्तूनि (ávāstūni)
अवास्तु¹ (ávāstu¹)
अवास्तू¹ (ávāstū¹)
  • ¹Vedic

References