अविद्या

Sanskrit

Alternative scripts

Etymology

अ- (a-, no) +‎ विद्या (vidyā́, knowledge)

Pronunciation

Noun

अविद्या • (ávidyā) stemf

  1. ignorance, particularly in spiritual or religious matters
  2. (Vedanta) illusion, māyā (Buddh.)

Declension

Feminine ā-stem declension of अविद्या
singular dual plural
nominative अविद्या (ávidyā) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
accusative अविद्याम् (ávidyām) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
instrumental अविद्यया (ávidyayā)
अविद्या¹ (ávidyā¹)
अविद्याभ्याम् (ávidyābhyām) अविद्याभिः (ávidyābhiḥ)
dative अविद्यायै (ávidyāyai) अविद्याभ्याम् (ávidyābhyām) अविद्याभ्यः (ávidyābhyaḥ)
ablative अविद्यायाः (ávidyāyāḥ)
अविद्यायै² (ávidyāyai²)
अविद्याभ्याम् (ávidyābhyām) अविद्याभ्यः (ávidyābhyaḥ)
genitive अविद्यायाः (ávidyāyāḥ)
अविद्यायै² (ávidyāyai²)
अविद्ययोः (ávidyayoḥ) अविद्यानाम् (ávidyānām)
locative अविद्यायाम् (ávidyāyām) अविद्ययोः (ávidyayoḥ) अविद्यासु (ávidyāsu)
vocative अविद्ये (ávidye) अविद्ये (ávidye) अविद्याः (ávidyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Tocharian B: avidyä

References