अष्टक

Sanskrit

Alternative scripts

Etymology

अष्ट (aṣṭá, eight) +‎ -क (-ka)

Pronunciation

Adjective

अष्टक • (áṣṭaka) stem

  1. having eight parts (ŚBr., RPrāt., etc.)
  2. familiar with the eight books of Pāṇini's grammar

Declension

Masculine a-stem declension of अष्टक
singular dual plural
nominative अष्टकः (áṣṭakaḥ) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकाः (áṣṭakāḥ)
अष्टकासः¹ (áṣṭakāsaḥ¹)
accusative अष्टकम् (áṣṭakam) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकान् (áṣṭakān)
instrumental अष्टकेन (áṣṭakena) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकैः (áṣṭakaiḥ)
अष्टकेभिः¹ (áṣṭakebhiḥ¹)
dative अष्टकाय (áṣṭakāya) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
ablative अष्टकात् (áṣṭakāt) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
genitive अष्टकस्य (áṣṭakasya) अष्टकयोः (áṣṭakayoḥ) अष्टकानाम् (áṣṭakānām)
locative अष्टके (áṣṭake) अष्टकयोः (áṣṭakayoḥ) अष्टकेषु (áṣṭakeṣu)
vocative अष्टक (áṣṭaka) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकाः (áṣṭakāḥ)
अष्टकासः¹ (áṣṭakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अष्टका
singular dual plural
nominative अष्टका (áṣṭakā) अष्टके (áṣṭake) अष्टकाः (áṣṭakāḥ)
accusative अष्टकाम् (áṣṭakām) अष्टके (áṣṭake) अष्टकाः (áṣṭakāḥ)
instrumental अष्टकया (áṣṭakayā)
अष्टका¹ (áṣṭakā¹)
अष्टकाभ्याम् (áṣṭakābhyām) अष्टकाभिः (áṣṭakābhiḥ)
dative अष्टकायै (áṣṭakāyai) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकाभ्यः (áṣṭakābhyaḥ)
ablative अष्टकायाः (áṣṭakāyāḥ)
अष्टकायै² (áṣṭakāyai²)
अष्टकाभ्याम् (áṣṭakābhyām) अष्टकाभ्यः (áṣṭakābhyaḥ)
genitive अष्टकायाः (áṣṭakāyāḥ)
अष्टकायै² (áṣṭakāyai²)
अष्टकयोः (áṣṭakayoḥ) अष्टकानाम् (áṣṭakānām)
locative अष्टकायाम् (áṣṭakāyām) अष्टकयोः (áṣṭakayoḥ) अष्टकासु (áṣṭakāsu)
vocative अष्टके (áṣṭake) अष्टके (áṣṭake) अष्टकाः (áṣṭakāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of अष्टिका
singular dual plural
nominative अष्टिका (áṣṭikā) अष्टिके (áṣṭike) अष्टिकाः (áṣṭikāḥ)
accusative अष्टिकाम् (áṣṭikām) अष्टिके (áṣṭike) अष्टिकाः (áṣṭikāḥ)
instrumental अष्टिकया (áṣṭikayā)
अष्टिका¹ (áṣṭikā¹)
अष्टिकाभ्याम् (áṣṭikābhyām) अष्टिकाभिः (áṣṭikābhiḥ)
dative अष्टिकायै (áṣṭikāyai) अष्टिकाभ्याम् (áṣṭikābhyām) अष्टिकाभ्यः (áṣṭikābhyaḥ)
ablative अष्टिकायाः (áṣṭikāyāḥ)
अष्टिकायै² (áṣṭikāyai²)
अष्टिकाभ्याम् (áṣṭikābhyām) अष्टिकाभ्यः (áṣṭikābhyaḥ)
genitive अष्टिकायाः (áṣṭikāyāḥ)
अष्टिकायै² (áṣṭikāyai²)
अष्टिकयोः (áṣṭikayoḥ) अष्टिकानाम् (áṣṭikānām)
locative अष्टिकायाम् (áṣṭikāyām) अष्टिकयोः (áṣṭikayoḥ) अष्टिकासु (áṣṭikāsu)
vocative अष्टिके (áṣṭike) अष्टिके (áṣṭike) अष्टिकाः (áṣṭikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अष्टक
singular dual plural
nominative अष्टकम् (áṣṭakam) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
accusative अष्टकम् (áṣṭakam) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
instrumental अष्टकेन (áṣṭakena) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकैः (áṣṭakaiḥ)
अष्टकेभिः¹ (áṣṭakebhiḥ¹)
dative अष्टकाय (áṣṭakāya) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
ablative अष्टकात् (áṣṭakāt) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
genitive अष्टकस्य (áṣṭakasya) अष्टकयोः (áṣṭakayoḥ) अष्टकानाम् (áṣṭakānām)
locative अष्टके (áṣṭake) अष्टकयोः (áṣṭakayoḥ) अष्टकेषु (áṣṭakeṣu)
vocative अष्टक (áṣṭaka) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
  • ¹Vedic

Noun

अष्टक • (áṣṭaka) stemm

  1. son of Viśvāmitra (AitBr., ĀśvŚr., MBh., etc.)

Declension

Masculine a-stem declension of अष्टक
singular dual plural
nominative अष्टकः (áṣṭakaḥ) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकाः (áṣṭakāḥ)
अष्टकासः¹ (áṣṭakāsaḥ¹)
accusative अष्टकम् (áṣṭakam) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकान् (áṣṭakān)
instrumental अष्टकेन (áṣṭakena) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकैः (áṣṭakaiḥ)
अष्टकेभिः¹ (áṣṭakebhiḥ¹)
dative अष्टकाय (áṣṭakāya) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
ablative अष्टकात् (áṣṭakāt) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
genitive अष्टकस्य (áṣṭakasya) अष्टकयोः (áṣṭakayoḥ) अष्टकानाम् (áṣṭakānām)
locative अष्टके (áṣṭake) अष्टकयोः (áṣṭakayoḥ) अष्टकेषु (áṣṭakeṣu)
vocative अष्टक (áṣṭaka) अष्टकौ (áṣṭakau)
अष्टका¹ (áṣṭakā¹)
अष्टकाः (áṣṭakāḥ)
अष्टकासः¹ (áṣṭakāsaḥ¹)
  • ¹Vedic

Noun

अष्टक • (áṣṭaka) stemn

  1. an object having eight parts or chapters

Declension

Neuter a-stem declension of अष्टक
singular dual plural
nominative अष्टकम् (áṣṭakam) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
accusative अष्टकम् (áṣṭakam) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
instrumental अष्टकेन (áṣṭakena) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकैः (áṣṭakaiḥ)
अष्टकेभिः¹ (áṣṭakebhiḥ¹)
dative अष्टकाय (áṣṭakāya) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
ablative अष्टकात् (áṣṭakāt) अष्टकाभ्याम् (áṣṭakābhyām) अष्टकेभ्यः (áṣṭakebhyaḥ)
genitive अष्टकस्य (áṣṭakasya) अष्टकयोः (áṣṭakayoḥ) अष्टकानाम् (áṣṭakānām)
locative अष्टके (áṣṭake) अष्टकयोः (áṣṭakayoḥ) अष्टकेषु (áṣṭakeṣu)
vocative अष्टक (áṣṭaka) अष्टके (áṣṭake) अष्टकानि (áṣṭakāni)
अष्टका¹ (áṣṭakā¹)
  • ¹Vedic

Descendants

  • Pali: aṭṭhaka

References