असंकॢप्त
Sanskrit
Etymology
From अ- (a-) + संकॢप्त (saṃkḷpta).
Pronunciation
- (Vedic) IPA(key): /ɐ.sɐŋ.kl̩p.tɐ/, [ɐ.sɐŋ.kl̩p̚.tɐ]
- (Classical Sanskrit) IPA(key): /ɐ.s̪ɐŋ.kl̪̩p.t̪ɐ/, [ɐ.s̪ɐŋ.kl̪̩p̚.t̪ɐ]
Adjective
असंकॢप्त • (asaṃkḷpta) stem
- not desired
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | असंकॢप्तः (asaṃkḷptaḥ) | असंकॢप्तौ (asaṃkḷptau) असंकॢप्ता¹ (asaṃkḷptā¹) |
असंकॢप्ताः (asaṃkḷptāḥ) असंकॢप्तासः¹ (asaṃkḷptāsaḥ¹) |
| accusative | असंकॢप्तम् (asaṃkḷptam) | असंकॢप्तौ (asaṃkḷptau) असंकॢप्ता¹ (asaṃkḷptā¹) |
असंकॢप्तान् (asaṃkḷptān) |
| instrumental | असंकॢप्तेन (asaṃkḷptena) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तैः (asaṃkḷptaiḥ) असंकॢप्तेभिः¹ (asaṃkḷptebhiḥ¹) |
| dative | असंकॢप्ताय (asaṃkḷptāya) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ) |
| ablative | असंकॢप्तात् (asaṃkḷptāt) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ) |
| genitive | असंकॢप्तस्य (asaṃkḷptasya) | असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तानाम् (asaṃkḷptānām) |
| locative | असंकॢप्ते (asaṃkḷpte) | असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तेषु (asaṃkḷpteṣu) |
| vocative | असंकॢप्त (asaṃkḷpta) | असंकॢप्तौ (asaṃkḷptau) असंकॢप्ता¹ (asaṃkḷptā¹) |
असंकॢप्ताः (asaṃkḷptāḥ) असंकॢप्तासः¹ (asaṃkḷptāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | असंकॢप्ता (asaṃkḷptā) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्ताः (asaṃkḷptāḥ) |
| accusative | असंकॢप्ताम् (asaṃkḷptām) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्ताः (asaṃkḷptāḥ) |
| instrumental | असंकॢप्तया (asaṃkḷptayā) असंकॢप्ता¹ (asaṃkḷptā¹) |
असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्ताभिः (asaṃkḷptābhiḥ) |
| dative | असंकॢप्तायै (asaṃkḷptāyai) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्ताभ्यः (asaṃkḷptābhyaḥ) |
| ablative | असंकॢप्तायाः (asaṃkḷptāyāḥ) असंकॢप्तायै² (asaṃkḷptāyai²) |
असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्ताभ्यः (asaṃkḷptābhyaḥ) |
| genitive | असंकॢप्तायाः (asaṃkḷptāyāḥ) असंकॢप्तायै² (asaṃkḷptāyai²) |
असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तानाम् (asaṃkḷptānām) |
| locative | असंकॢप्तायाम् (asaṃkḷptāyām) | असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तासु (asaṃkḷptāsu) |
| vocative | असंकॢप्ते (asaṃkḷpte) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्ताः (asaṃkḷptāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | असंकॢप्तम् (asaṃkḷptam) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्तानि (asaṃkḷptāni) असंकॢप्ता¹ (asaṃkḷptā¹) |
| accusative | असंकॢप्तम् (asaṃkḷptam) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्तानि (asaṃkḷptāni) असंकॢप्ता¹ (asaṃkḷptā¹) |
| instrumental | असंकॢप्तेन (asaṃkḷptena) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तैः (asaṃkḷptaiḥ) असंकॢप्तेभिः¹ (asaṃkḷptebhiḥ¹) |
| dative | असंकॢप्ताय (asaṃkḷptāya) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ) |
| ablative | असंकॢप्तात् (asaṃkḷptāt) | असंकॢप्ताभ्याम् (asaṃkḷptābhyām) | असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ) |
| genitive | असंकॢप्तस्य (asaṃkḷptasya) | असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तानाम् (asaṃkḷptānām) |
| locative | असंकॢप्ते (asaṃkḷpte) | असंकॢप्तयोः (asaṃkḷptayoḥ) | असंकॢप्तेषु (asaṃkḷpteṣu) |
| vocative | असंकॢप्त (asaṃkḷpta) | असंकॢप्ते (asaṃkḷpte) | असंकॢप्तानि (asaṃkḷptāni) असंकॢप्ता¹ (asaṃkḷptā¹) |
- ¹Vedic