असंकॢप्त

Sanskrit

Etymology

From अ- (a-) +‎ संकॢप्त (saṃkḷpta).

Pronunciation

  • (Vedic) IPA(key): /ɐ.sɐŋ.kl̩p.tɐ/, [ɐ.sɐŋ.kl̩p̚.tɐ]
  • (Classical Sanskrit) IPA(key): /ɐ.s̪ɐŋ.kl̪̩p.t̪ɐ/, [ɐ.s̪ɐŋ.kl̪̩p̚.t̪ɐ]

Adjective

असंकॢप्त • (asaṃkḷpta) stem

  1. not desired

Declension

Masculine a-stem declension of असंकॢप्त
singular dual plural
nominative असंकॢप्तः (asaṃkḷptaḥ) असंकॢप्तौ (asaṃkḷptau)
असंकॢप्ता¹ (asaṃkḷptā¹)
असंकॢप्ताः (asaṃkḷptāḥ)
असंकॢप्तासः¹ (asaṃkḷptāsaḥ¹)
accusative असंकॢप्तम् (asaṃkḷptam) असंकॢप्तौ (asaṃkḷptau)
असंकॢप्ता¹ (asaṃkḷptā¹)
असंकॢप्तान् (asaṃkḷptān)
instrumental असंकॢप्तेन (asaṃkḷptena) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तैः (asaṃkḷptaiḥ)
असंकॢप्तेभिः¹ (asaṃkḷptebhiḥ¹)
dative असंकॢप्ताय (asaṃkḷptāya) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ)
ablative असंकॢप्तात् (asaṃkḷptāt) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ)
genitive असंकॢप्तस्य (asaṃkḷptasya) असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तानाम् (asaṃkḷptānām)
locative असंकॢप्ते (asaṃkḷpte) असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तेषु (asaṃkḷpteṣu)
vocative असंकॢप्त (asaṃkḷpta) असंकॢप्तौ (asaṃkḷptau)
असंकॢप्ता¹ (asaṃkḷptā¹)
असंकॢप्ताः (asaṃkḷptāḥ)
असंकॢप्तासः¹ (asaṃkḷptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of असंकॢप्ता
singular dual plural
nominative असंकॢप्ता (asaṃkḷptā) असंकॢप्ते (asaṃkḷpte) असंकॢप्ताः (asaṃkḷptāḥ)
accusative असंकॢप्ताम् (asaṃkḷptām) असंकॢप्ते (asaṃkḷpte) असंकॢप्ताः (asaṃkḷptāḥ)
instrumental असंकॢप्तया (asaṃkḷptayā)
असंकॢप्ता¹ (asaṃkḷptā¹)
असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्ताभिः (asaṃkḷptābhiḥ)
dative असंकॢप्तायै (asaṃkḷptāyai) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्ताभ्यः (asaṃkḷptābhyaḥ)
ablative असंकॢप्तायाः (asaṃkḷptāyāḥ)
असंकॢप्तायै² (asaṃkḷptāyai²)
असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्ताभ्यः (asaṃkḷptābhyaḥ)
genitive असंकॢप्तायाः (asaṃkḷptāyāḥ)
असंकॢप्तायै² (asaṃkḷptāyai²)
असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तानाम् (asaṃkḷptānām)
locative असंकॢप्तायाम् (asaṃkḷptāyām) असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तासु (asaṃkḷptāsu)
vocative असंकॢप्ते (asaṃkḷpte) असंकॢप्ते (asaṃkḷpte) असंकॢप्ताः (asaṃkḷptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असंकॢप्त
singular dual plural
nominative असंकॢप्तम् (asaṃkḷptam) असंकॢप्ते (asaṃkḷpte) असंकॢप्तानि (asaṃkḷptāni)
असंकॢप्ता¹ (asaṃkḷptā¹)
accusative असंकॢप्तम् (asaṃkḷptam) असंकॢप्ते (asaṃkḷpte) असंकॢप्तानि (asaṃkḷptāni)
असंकॢप्ता¹ (asaṃkḷptā¹)
instrumental असंकॢप्तेन (asaṃkḷptena) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तैः (asaṃkḷptaiḥ)
असंकॢप्तेभिः¹ (asaṃkḷptebhiḥ¹)
dative असंकॢप्ताय (asaṃkḷptāya) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ)
ablative असंकॢप्तात् (asaṃkḷptāt) असंकॢप्ताभ्याम् (asaṃkḷptābhyām) असंकॢप्तेभ्यः (asaṃkḷptebhyaḥ)
genitive असंकॢप्तस्य (asaṃkḷptasya) असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तानाम् (asaṃkḷptānām)
locative असंकॢप्ते (asaṃkḷpte) असंकॢप्तयोः (asaṃkḷptayoḥ) असंकॢप्तेषु (asaṃkḷpteṣu)
vocative असंकॢप्त (asaṃkḷpta) असंकॢप्ते (asaṃkḷpte) असंकॢप्तानि (asaṃkḷptāni)
असंकॢप्ता¹ (asaṃkḷptā¹)
  • ¹Vedic