असङ्ख्येय

Sanskrit

Alternative scripts

Etymology

From असंख्य (asaṃkhya) +‎ -एय (-eya).

Pronunciation

Adjective

असङ्ख्येय • (asaṅkhyeya) stem

  1. innumerable, countless

Noun

असङ्ख्येय • (asaṅkhyeya) stemm

  1. an exceedingly large number

Declension

Masculine a-stem declension of असङ्ख्येय
singular dual plural
nominative असङ्ख्येयः (asaṅkhyeyaḥ) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयाः (asaṅkhyeyāḥ)
असङ्ख्येयासः¹ (asaṅkhyeyāsaḥ¹)
accusative असङ्ख्येयम् (asaṅkhyeyam) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयान् (asaṅkhyeyān)
instrumental असङ्ख्येयेन (asaṅkhyeyena) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयैः (asaṅkhyeyaiḥ)
असङ्ख्येयेभिः¹ (asaṅkhyeyebhiḥ¹)
dative असङ्ख्येयाय (asaṅkhyeyāya) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयेभ्यः (asaṅkhyeyebhyaḥ)
ablative असङ्ख्येयात् (asaṅkhyeyāt) असङ्ख्येयाभ्याम् (asaṅkhyeyābhyām) असङ्ख्येयेभ्यः (asaṅkhyeyebhyaḥ)
genitive असङ्ख्येयस्य (asaṅkhyeyasya) असङ्ख्येययोः (asaṅkhyeyayoḥ) असङ्ख्येयानाम् (asaṅkhyeyānām)
locative असङ्ख्येये (asaṅkhyeye) असङ्ख्येययोः (asaṅkhyeyayoḥ) असङ्ख्येयेषु (asaṅkhyeyeṣu)
vocative असङ्ख्येय (asaṅkhyeya) असङ्ख्येयौ (asaṅkhyeyau)
असङ्ख्येया¹ (asaṅkhyeyā¹)
असङ्ख्येयाः (asaṅkhyeyāḥ)
असङ्ख्येयासः¹ (asaṅkhyeyāsaḥ¹)
  • ¹Vedic

Descendants

  • Chinese: 阿僧祇 (āsēngqí)
  • Japanese: 阿僧祇 (asōgi), あそうぎ
  • Tocharian A: asaṃkhye
  • Tocharian B: asaṃkhyai