असिर

Sanskrit

Etymology

अस् क्षेपे किरच्

Pronunciation

Noun

असिर • (asira) stemm

  1. ray, beam
  2. arrow

Declension

Masculine a-stem declension of असिर
singular dual plural
nominative असिरः (asiraḥ) असिरौ (asirau)
असिरा¹ (asirā¹)
असिराः (asirāḥ)
असिरासः¹ (asirāsaḥ¹)
accusative असिरम् (asiram) असिरौ (asirau)
असिरा¹ (asirā¹)
असिरान् (asirān)
instrumental असिरेण (asireṇa) असिराभ्याम् (asirābhyām) असिरैः (asiraiḥ)
असिरेभिः¹ (asirebhiḥ¹)
dative असिराय (asirāya) असिराभ्याम् (asirābhyām) असिरेभ्यः (asirebhyaḥ)
ablative असिरात् (asirāt) असिराभ्याम् (asirābhyām) असिरेभ्यः (asirebhyaḥ)
genitive असिरस्य (asirasya) असिरयोः (asirayoḥ) असिराणाम् (asirāṇām)
locative असिरे (asire) असिरयोः (asirayoḥ) असिरेषु (asireṣu)
vocative असिर (asira) असिरौ (asirau)
असिरा¹ (asirā¹)
असिराः (asirāḥ)
असिरासः¹ (asirāsaḥ¹)
  • ¹Vedic