अस्थिर

Hindi

Etymology

Learned borrowing from Sanskrit अस्थिर (asthira). Equivalent to अ- (a-) +‎ स्थिर (sthir).

Pronunciation

  • (Delhi) IPA(key): /əs.t̪ʰɪɾ/, [ɐs.t̪ʰɪɾ]

Adjective

अस्थिर • (asthir) (indeclinable)

  1. unstable, unsteady, unfixed

Derived terms

Sanskrit

Alternative scripts

Etymology

अ- (a-) +‎ स्थिर (sthira)

Pronunciation

Adjective

अस्थिर • (asthira) stem

  1. unstable; shaky
  2. changeable
  3. uncertain
  4. not permanent; transient

Declension

Masculine a-stem declension of अस्थिर
singular dual plural
nominative अस्थिरः (asthiraḥ) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिराः (asthirāḥ)
अस्थिरासः¹ (asthirāsaḥ¹)
accusative अस्थिरम् (asthiram) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिरान् (asthirān)
instrumental अस्थिरेण (asthireṇa) अस्थिराभ्याम् (asthirābhyām) अस्थिरैः (asthiraiḥ)
अस्थिरेभिः¹ (asthirebhiḥ¹)
dative अस्थिराय (asthirāya) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
ablative अस्थिरात् (asthirāt) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
genitive अस्थिरस्य (asthirasya) अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरे (asthire) अस्थिरयोः (asthirayoḥ) अस्थिरेषु (asthireṣu)
vocative अस्थिर (asthira) अस्थिरौ (asthirau)
अस्थिरा¹ (asthirā¹)
अस्थिराः (asthirāḥ)
अस्थिरासः¹ (asthirāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अस्थिरा
singular dual plural
nominative अस्थिरा (asthirā) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
accusative अस्थिराम् (asthirām) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
instrumental अस्थिरया (asthirayā)
अस्थिरा¹ (asthirā¹)
अस्थिराभ्याम् (asthirābhyām) अस्थिराभिः (asthirābhiḥ)
dative अस्थिरायै (asthirāyai) अस्थिराभ्याम् (asthirābhyām) अस्थिराभ्यः (asthirābhyaḥ)
ablative अस्थिरायाः (asthirāyāḥ)
अस्थिरायै² (asthirāyai²)
अस्थिराभ्याम् (asthirābhyām) अस्थिराभ्यः (asthirābhyaḥ)
genitive अस्थिरायाः (asthirāyāḥ)
अस्थिरायै² (asthirāyai²)
अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरायाम् (asthirāyām) अस्थिरयोः (asthirayoḥ) अस्थिरासु (asthirāsu)
vocative अस्थिरे (asthire) अस्थिरे (asthire) अस्थिराः (asthirāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अस्थिर
singular dual plural
nominative अस्थिरम् (asthiram) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
accusative अस्थिरम् (asthiram) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
instrumental अस्थिरेण (asthireṇa) अस्थिराभ्याम् (asthirābhyām) अस्थिरैः (asthiraiḥ)
अस्थिरेभिः¹ (asthirebhiḥ¹)
dative अस्थिराय (asthirāya) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
ablative अस्थिरात् (asthirāt) अस्थिराभ्याम् (asthirābhyām) अस्थिरेभ्यः (asthirebhyaḥ)
genitive अस्थिरस्य (asthirasya) अस्थिरयोः (asthirayoḥ) अस्थिराणाम् (asthirāṇām)
locative अस्थिरे (asthire) अस्थिरयोः (asthirayoḥ) अस्थिरेषु (asthireṣu)
vocative अस्थिर (asthira) अस्थिरे (asthire) अस्थिराणि (asthirāṇi)
अस्थिरा¹ (asthirā¹)
  • ¹Vedic

Derived terms

  • अस्थिरत्व (asthiratva)

Descendants

  • Assamese: আথৰ (athor)
  • Assamese: অস্থিৰ (osthir)
  • Bengali: অস্থির (osthir)
  • Hindi: अस्थिर (asthir)
  • Marathi: अस्थिर (asthir)
  • Nepali: अस्थिर (asthira)