अस्पृश्यता

Hindi

Etymology

From अ- (a-) +‎ स्पृश्य (spŕśya) +‎ -ता (-tā), from Sanskrit.

Pronunciation

  • (Delhi) IPA(key): /əs.pɾɪʃ.jə.t̪ɑː/, [ɐs.pɾɪʃ.jɐ.t̪äː]

Noun

अस्पृश्यता • (aspŕśyatāf (rare, formal)

  1. untouchability
    Synonym: छुआछूत (chuāchūt)

Declension

Declension of अस्पृश्यता (fem ā-stem)
singular plural
direct अस्पृश्यता
aspŕśyatā
अस्पृश्यताएँ
aspŕśyatāẽ
oblique अस्पृश्यता
aspŕśyatā
अस्पृश्यताओं
aspŕśyatāõ
vocative अस्पृश्यता
aspŕśyatā
अस्पृश्यताओ
aspŕśyatāo

Descendants

  • Sanskrit: अस्पृश्यता (aspṛśyatā)

Further reading

Sanskrit

Alternative scripts

Etymology

Borrowed from Hindi अस्पृश्यता (aspŕśyatā), which is itself made up of Sanskrit affixes and words. Equal to अ- (a-) +‎ स्पृश्य (spṛśya) +‎ -ता (-tā).

Pronunciation

Noun

अस्पृश्यता • (aspṛśyatā) stemf

  1. (neologism) untouchability

Declension

Feminine ā-stem declension of अस्पृश्यता
singular dual plural
nominative अस्पृश्यता (aspṛśyatā) अस्पृश्यते (aspṛśyate) अस्पृश्यताः (aspṛśyatāḥ)
accusative अस्पृश्यताम् (aspṛśyatām) अस्पृश्यते (aspṛśyate) अस्पृश्यताः (aspṛśyatāḥ)
instrumental अस्पृश्यतया (aspṛśyatayā)
अस्पृश्यता¹ (aspṛśyatā¹)
अस्पृश्यताभ्याम् (aspṛśyatābhyām) अस्पृश्यताभिः (aspṛśyatābhiḥ)
dative अस्पृश्यतायै (aspṛśyatāyai) अस्पृश्यताभ्याम् (aspṛśyatābhyām) अस्पृश्यताभ्यः (aspṛśyatābhyaḥ)
ablative अस्पृश्यतायाः (aspṛśyatāyāḥ)
अस्पृश्यतायै² (aspṛśyatāyai²)
अस्पृश्यताभ्याम् (aspṛśyatābhyām) अस्पृश्यताभ्यः (aspṛśyatābhyaḥ)
genitive अस्पृश्यतायाः (aspṛśyatāyāḥ)
अस्पृश्यतायै² (aspṛśyatāyai²)
अस्पृश्यतयोः (aspṛśyatayoḥ) अस्पृश्यतानाम् (aspṛśyatānām)
locative अस्पृश्यतायाम् (aspṛśyatāyām) अस्पृश्यतयोः (aspṛśyatayoḥ) अस्पृश्यतासु (aspṛśyatāsu)
vocative अस्पृश्यते (aspṛśyate) अस्पृश्यते (aspṛśyate) अस्पृश्यताः (aspṛśyatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas