अस्पृश्यता
Hindi
Etymology
From अ- (a-) + स्पृश्य (spŕśya) + -ता (-tā), from Sanskrit.
Pronunciation
- (Delhi) IPA(key): /əs.pɾɪʃ.jə.t̪ɑː/, [ɐs.pɾɪʃ.jɐ.t̪äː]
Noun
अस्पृश्यता • (aspŕśyatā) f (rare, formal)
- untouchability
- Synonym: छुआछूत (chuāchūt)
Declension
| singular | plural | |
|---|---|---|
| direct | अस्पृश्यता aspŕśyatā |
अस्पृश्यताएँ aspŕśyatāẽ |
| oblique | अस्पृश्यता aspŕśyatā |
अस्पृश्यताओं aspŕśyatāõ |
| vocative | अस्पृश्यता aspŕśyatā |
अस्पृश्यताओ aspŕśyatāo |
Descendants
- → Sanskrit: अस्पृश्यता (aspṛśyatā)
Further reading
- Dāsa, Śyāmasundara (1965–1975) “अस्पृश्यता”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit
Alternative scripts
Alternative scripts
- অস্পৃশ্যতা (Assamese script)
- ᬅᬲ᭄ᬧᬺᬰ᭄ᬬᬢᬵ (Balinese script)
- অস্পৃশ্যতা (Bengali script)
- 𑰀𑰭𑰿𑰢𑰴𑰫𑰿𑰧𑰝𑰯 (Bhaiksuki script)
- 𑀅𑀲𑁆𑀧𑀾𑀰𑁆𑀬𑀢𑀸 (Brahmi script)
- အသ္ပၖၐျတာ (Burmese script)
- અસ્પૃશ્યતા (Gujarati script)
- ਅਸ੍ਪ੍ਰਸ਼੍ਯਤਾ (Gurmukhi script)
- 𑌅𑌸𑍍𑌪𑍃𑌶𑍍𑌯𑌤𑌾 (Grantha script)
- ꦄꦱ꧀ꦥꦽꦯꦾꦠꦴ (Javanese script)
- 𑂃𑂮𑂹𑂣𑃂𑂬𑂹𑂨𑂞𑂰 (Kaithi script)
- ಅಸ್ಪೃಶ್ಯತಾ (Kannada script)
- អស្ប្ឫឝ្យតា (Khmer script)
- ອສ຺ປ຺ຣິຨ຺ຍຕາ (Lao script)
- അസ്പൃശ്യതാ (Malayalam script)
- ᠠᠰ᠌ᢒᡵᡳᡧᠶᠠᢠᠠᢇ (Manchu script)
- 𑘀𑘭𑘿𑘢𑘵𑘫𑘿𑘧𑘝𑘰 (Modi script)
- ᠠᠰᢒᠷᠢᠱᠶ᠋ᠠᢐᠠ᠋ᠠ (Mongolian script)
- 𑦠𑧍𑧠𑧂𑧖𑧋𑧠𑧇𑦽𑧑 (Nandinagari script)
- 𑐀𑐳𑑂𑐥𑐺𑐱𑑂𑐫𑐟𑐵 (Newa script)
- ଅସ୍ପୃଶ୍ଯତା (Odia script)
- ꢂꢱ꣄ꢦꢺꢯ꣄ꢫꢡꢵ (Saurashtra script)
- 𑆃𑆱𑇀𑆥𑆸𑆯𑇀𑆪𑆠𑆳 (Sharada script)
- 𑖀𑖭𑖿𑖢𑖴𑖫𑖿𑖧𑖝𑖯 (Siddham script)
- අස්පෘශ්යතා (Sinhalese script)
- 𑩐𑪁 𑪙𑩰𑩙𑩿 𑪙𑩻𑩫𑩛 (Soyombo script)
- 𑚀𑚨𑚶𑚞𑚧𑚶𑚣𑚙𑚭 (Takri script)
- அஸ்ப்ரிஶ்யதா (Tamil script)
- అస్పృశ్యతా (Telugu script)
- อสฺปฺฤศฺยตา (Thai script)
- ཨ་སྤྲྀ་ཤྱ་ཏཱ (Tibetan script)
- 𑒁𑒮𑓂𑒣𑒵𑒬𑓂𑒨𑒞𑒰 (Tirhuta script)
- 𑨀𑨰𑩇𑨞𑨼𑨉𑨮𑩇𑨪𑨙𑨊 (Zanabazar Square script)
Etymology
Borrowed from Hindi अस्पृश्यता (aspŕśyatā), which is itself made up of Sanskrit affixes and words. Equal to अ- (a-) + स्पृश्य (spṛśya) + -ता (-tā).
Pronunciation
- (Classical Sanskrit) IPA(key): /ɐs̪.pr̩ɕ.jɐ.t̪ɑː/
Noun
अस्पृश्यता • (aspṛśyatā) stem, f
- (neologism) untouchability
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अस्पृश्यता (aspṛśyatā) | अस्पृश्यते (aspṛśyate) | अस्पृश्यताः (aspṛśyatāḥ) |
| accusative | अस्पृश्यताम् (aspṛśyatām) | अस्पृश्यते (aspṛśyate) | अस्पृश्यताः (aspṛśyatāḥ) |
| instrumental | अस्पृश्यतया (aspṛśyatayā) अस्पृश्यता¹ (aspṛśyatā¹) |
अस्पृश्यताभ्याम् (aspṛśyatābhyām) | अस्पृश्यताभिः (aspṛśyatābhiḥ) |
| dative | अस्पृश्यतायै (aspṛśyatāyai) | अस्पृश्यताभ्याम् (aspṛśyatābhyām) | अस्पृश्यताभ्यः (aspṛśyatābhyaḥ) |
| ablative | अस्पृश्यतायाः (aspṛśyatāyāḥ) अस्पृश्यतायै² (aspṛśyatāyai²) |
अस्पृश्यताभ्याम् (aspṛśyatābhyām) | अस्पृश्यताभ्यः (aspṛśyatābhyaḥ) |
| genitive | अस्पृश्यतायाः (aspṛśyatāyāḥ) अस्पृश्यतायै² (aspṛśyatāyai²) |
अस्पृश्यतयोः (aspṛśyatayoḥ) | अस्पृश्यतानाम् (aspṛśyatānām) |
| locative | अस्पृश्यतायाम् (aspṛśyatāyām) | अस्पृश्यतयोः (aspṛśyatayoḥ) | अस्पृश्यतासु (aspṛśyatāsu) |
| vocative | अस्पृश्यते (aspṛśyate) | अस्पृश्यते (aspṛśyate) | अस्पृश्यताः (aspṛśyatāḥ) |
- ¹Vedic
- ²Brāhmaṇas