अहंकारिन्

Sanskrit

Etymology

From अहंकार (ahaṃkāra, egotism, self-consciousness) +‎ -इन् (-in).

Pronunciation

Adjective

अहंकारिन् • (ahaṃkārin) stem

  1. having conception of one's individuality, self-consciousness.
  2. having the making of self, thinking of self, egoistic.
  3. proud, haughty, vain, arrogant

Declension

Masculine in-stem declension of अहंकारिन्
singular dual plural
nominative अहंकारी (ahaṃkārī) अहंकारिणौ (ahaṃkāriṇau)
अहंकारिणा¹ (ahaṃkāriṇā¹)
अहंकारिणः (ahaṃkāriṇaḥ)
accusative अहंकारिणम् (ahaṃkāriṇam) अहंकारिणौ (ahaṃkāriṇau)
अहंकारिणा¹ (ahaṃkāriṇā¹)
अहंकारिणः (ahaṃkāriṇaḥ)
instrumental अहंकारिणा (ahaṃkāriṇā) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभिः (ahaṃkāribhiḥ)
dative अहंकारिणे (ahaṃkāriṇe) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभ्यः (ahaṃkāribhyaḥ)
ablative अहंकारिणः (ahaṃkāriṇaḥ) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभ्यः (ahaṃkāribhyaḥ)
genitive अहंकारिणः (ahaṃkāriṇaḥ) अहंकारिणोः (ahaṃkāriṇoḥ) अहंकारिणाम् (ahaṃkāriṇām)
locative अहंकारिणि (ahaṃkāriṇi) अहंकारिणोः (ahaṃkāriṇoḥ) अहंकारिषु (ahaṃkāriṣu)
vocative अहंकारिन् (ahaṃkārin) अहंकारिणौ (ahaṃkāriṇau)
अहंकारिणा¹ (ahaṃkāriṇā¹)
अहंकारिणः (ahaṃkāriṇaḥ)
  • ¹Vedic
Feminine ī-stem declension of अहंकारिणी
singular dual plural
nominative अहंकारिणी (ahaṃkāriṇī) अहंकारिण्यौ (ahaṃkāriṇyau)
अहंकारिणी¹ (ahaṃkāriṇī¹)
अहंकारिण्यः (ahaṃkāriṇyaḥ)
अहंकारिणीः¹ (ahaṃkāriṇīḥ¹)
accusative अहंकारिणीम् (ahaṃkāriṇīm) अहंकारिण्यौ (ahaṃkāriṇyau)
अहंकारिणी¹ (ahaṃkāriṇī¹)
अहंकारिणीः (ahaṃkāriṇīḥ)
instrumental अहंकारिण्या (ahaṃkāriṇyā) अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) अहंकारिणीभिः (ahaṃkāriṇībhiḥ)
dative अहंकारिण्यै (ahaṃkāriṇyai) अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ)
ablative अहंकारिण्याः (ahaṃkāriṇyāḥ)
अहंकारिण्यै² (ahaṃkāriṇyai²)
अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ)
genitive अहंकारिण्याः (ahaṃkāriṇyāḥ)
अहंकारिण्यै² (ahaṃkāriṇyai²)
अहंकारिण्योः (ahaṃkāriṇyoḥ) अहंकारिणीनाम् (ahaṃkāriṇīnām)
locative अहंकारिण्याम् (ahaṃkāriṇyām) अहंकारिण्योः (ahaṃkāriṇyoḥ) अहंकारिणीषु (ahaṃkāriṇīṣu)
vocative अहंकारिणि (ahaṃkāriṇi) अहंकारिण्यौ (ahaṃkāriṇyau)
अहंकारिणी¹ (ahaṃkāriṇī¹)
अहंकारिण्यः (ahaṃkāriṇyaḥ)
अहंकारिणीः¹ (ahaṃkāriṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अहंकारिन्
singular dual plural
nominative अहंकारि (ahaṃkāri) अहंकारिणी (ahaṃkāriṇī) अहंकारीणि (ahaṃkārīṇi)
accusative अहंकारि (ahaṃkāri) अहंकारिणी (ahaṃkāriṇī) अहंकारीणि (ahaṃkārīṇi)
instrumental अहंकारिणा (ahaṃkāriṇā) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभिः (ahaṃkāribhiḥ)
dative अहंकारिणे (ahaṃkāriṇe) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभ्यः (ahaṃkāribhyaḥ)
ablative अहंकारिणः (ahaṃkāriṇaḥ) अहंकारिभ्याम् (ahaṃkāribhyām) अहंकारिभ्यः (ahaṃkāribhyaḥ)
genitive अहंकारिणः (ahaṃkāriṇaḥ) अहंकारिणोः (ahaṃkāriṇoḥ) अहंकारिणाम् (ahaṃkāriṇām)
locative अहंकारिणि (ahaṃkāriṇi) अहंकारिणोः (ahaṃkāriṇoḥ) अहंकारिषु (ahaṃkāriṣu)
vocative अहंकारि (ahaṃkāri)
अहंकारिन् (ahaṃkārin)
अहंकारिणी (ahaṃkāriṇī) अहंकारीणि (ahaṃkārīṇi)

Descendants

  • Hindi: अहंकारी (ahaṅkārī)