अहंकारिन्
Sanskrit
Etymology
From अहंकार (ahaṃkāra, “egotism, self-consciousness”) + -इन् (-in).
Pronunciation
- (Vedic) IPA(key): /ɐ.ɦɐŋ.kɑː.ɾin/
- (Classical Sanskrit) IPA(key): /ɐ.ɦɐŋ.kɑː.ɾin̪/
Adjective
अहंकारिन् • (ahaṃkārin) stem
- having conception of one's individuality, self-consciousness.
- having the making of self, thinking of self, egoistic.
- proud, haughty, vain, arrogant
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अहंकारी (ahaṃkārī) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
| accusative | अहंकारिणम् (ahaṃkāriṇam) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
| instrumental | अहंकारिणा (ahaṃkāriṇā) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभिः (ahaṃkāribhiḥ) |
| dative | अहंकारिणे (ahaṃkāriṇe) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
| ablative | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
| genitive | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिणाम् (ahaṃkāriṇām) |
| locative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिषु (ahaṃkāriṣu) |
| vocative | अहंकारिन् (ahaṃkārin) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | अहंकारिणी (ahaṃkāriṇī) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिण्यः (ahaṃkāriṇyaḥ) अहंकारिणीः¹ (ahaṃkāriṇīḥ¹) |
| accusative | अहंकारिणीम् (ahaṃkāriṇīm) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिणीः (ahaṃkāriṇīḥ) |
| instrumental | अहंकारिण्या (ahaṃkāriṇyā) | अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभिः (ahaṃkāriṇībhiḥ) |
| dative | अहंकारिण्यै (ahaṃkāriṇyai) | अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ) |
| ablative | अहंकारिण्याः (ahaṃkāriṇyāḥ) अहंकारिण्यै² (ahaṃkāriṇyai²) |
अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ) |
| genitive | अहंकारिण्याः (ahaṃkāriṇyāḥ) अहंकारिण्यै² (ahaṃkāriṇyai²) |
अहंकारिण्योः (ahaṃkāriṇyoḥ) | अहंकारिणीनाम् (ahaṃkāriṇīnām) |
| locative | अहंकारिण्याम् (ahaṃkāriṇyām) | अहंकारिण्योः (ahaṃkāriṇyoḥ) | अहंकारिणीषु (ahaṃkāriṇīṣu) |
| vocative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिण्यः (ahaṃkāriṇyaḥ) अहंकारिणीः¹ (ahaṃkāriṇīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | अहंकारि (ahaṃkāri) | अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |
| accusative | अहंकारि (ahaṃkāri) | अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |
| instrumental | अहंकारिणा (ahaṃkāriṇā) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभिः (ahaṃkāribhiḥ) |
| dative | अहंकारिणे (ahaṃkāriṇe) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
| ablative | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
| genitive | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिणाम् (ahaṃkāriṇām) |
| locative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिषु (ahaṃkāriṣu) |
| vocative | अहंकारि (ahaṃkāri) अहंकारिन् (ahaṃkārin) |
अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |
Descendants
- → Hindi: अहंकारी (ahaṅkārī)