अहर्निश

Sanskrit

Alternative scripts

Etymology

    Dvandva compound of अहर् (ahar, day) +‎ निशा (niśā, night)

    Pronunciation

    Noun

    अहर्निश • (aharniśa) stemn

    1. day and night, a whole day
    2. (adverbial accusative) day and night, continually

    Declension

    Neuter a-stem declension of अहर्निश
    singular dual plural
    nominative अहर्निशम् (aharniśam) अहर्निशे (aharniśe) अहर्निशानि (aharniśāni)
    अहर्निशा¹ (aharniśā¹)
    accusative अहर्निशम् (aharniśam) अहर्निशे (aharniśe) अहर्निशानि (aharniśāni)
    अहर्निशा¹ (aharniśā¹)
    instrumental अहर्निशेन (aharniśena) अहर्निशाभ्याम् (aharniśābhyām) अहर्निशैः (aharniśaiḥ)
    अहर्निशेभिः¹ (aharniśebhiḥ¹)
    dative अहर्निशाय (aharniśāya) अहर्निशाभ्याम् (aharniśābhyām) अहर्निशेभ्यः (aharniśebhyaḥ)
    ablative अहर्निशात् (aharniśāt) अहर्निशाभ्याम् (aharniśābhyām) अहर्निशेभ्यः (aharniśebhyaḥ)
    genitive अहर्निशस्य (aharniśasya) अहर्निशयोः (aharniśayoḥ) अहर्निशानाम् (aharniśānām)
    locative अहर्निशे (aharniśe) अहर्निशयोः (aharniśayoḥ) अहर्निशेषु (aharniśeṣu)
    vocative अहर्निश (aharniśa) अहर्निशे (aharniśe) अहर्निशानि (aharniśāni)
    अहर्निशा¹ (aharniśā¹)
    • ¹Vedic

    Descendants

    • Prakrit: अहंणिस (ahaṃṇisa), अहण्णिस (ahaṇṇisa)
      • Old Punjabi: ਅਹਿਨਿਸਿ (ahinisi, continually)
    • Hindi: अहर्निश (aharniś, continually)

    References