आकाशधातु
Sanskrit
Etymology
Compound of आकाश (ā́kāśa, “sky”) + धातु (dhā́tu, “element, part”).
Pronunciation
- (Vedic) IPA(key): /ɑː.kɑː.ɕɐ.dʱɑ́ː.tu/
- (Classical Sanskrit) IPA(key): /ɑː.kɑː.ɕɐ.d̪ʱɑː.t̪u/
Noun
आकाशधातु • (ākāśadhā́tu) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | आकाशधातुः (ākāśadhā́tuḥ) | आकाशधातू (ākāśadhā́tū) | आकाशधातवः (ākāśadhā́tavaḥ) |
| accusative | आकाशधातुम् (ākāśadhā́tum) | आकाशधातू (ākāśadhā́tū) | आकाशधातून् (ākāśadhā́tūn) |
| instrumental | आकाशधातुना (ākāśadhā́tunā) आकाशधात्वा¹ (ākāśadhā́tvā¹) |
आकाशधातुभ्याम् (ākāśadhā́tubhyām) | आकाशधातुभिः (ākāśadhā́tubhiḥ) |
| dative | आकाशधातवे (ākāśadhā́tave) आकाशधात्वे¹ (ākāśadhā́tve¹) |
आकाशधातुभ्याम् (ākāśadhā́tubhyām) | आकाशधातुभ्यः (ākāśadhā́tubhyaḥ) |
| ablative | आकाशधातोः (ākāśadhā́toḥ) आकाशधात्वः¹ (ākāśadhā́tvaḥ¹) |
आकाशधातुभ्याम् (ākāśadhā́tubhyām) | आकाशधातुभ्यः (ākāśadhā́tubhyaḥ) |
| genitive | आकाशधातोः (ākāśadhā́toḥ) आकाशधात्वः¹ (ākāśadhā́tvaḥ¹) |
आकाशधात्वोः (ākāśadhā́tvoḥ) | आकाशधातूनाम् (ākāśadhā́tūnām) |
| locative | आकाशधातौ (ākāśadhā́tau) | आकाशधात्वोः (ākāśadhā́tvoḥ) | आकाशधातुषु (ākāśadhā́tuṣu) |
| vocative | आकाशधातो (ā́kāśadhāto) | आकाशधातू (ā́kāśadhātū) | आकाशधातवः (ā́kāśadhātavaḥ) |
- ¹Vedic
Descendants
- Pali: ākāsadhātu
- → Khmer: អាកាសធាតុ (ʼaakaasaʼthiət)
- → Thai: อากาศธาตุ
- → Tocharian B: ākāśadhātu