आकाशधातु

Sanskrit

Etymology

Compound of आकाश (ā́kāśa, sky) +‎ धातु (dhā́tu, element, part).

Pronunciation

Noun

आकाशधातु • (ākāśadhā́tu) stemm

  1. element of space

Declension

Masculine u-stem declension of आकाशधातु
singular dual plural
nominative आकाशधातुः (ākāśadhā́tuḥ) आकाशधातू (ākāśadhā́tū) आकाशधातवः (ākāśadhā́tavaḥ)
accusative आकाशधातुम् (ākāśadhā́tum) आकाशधातू (ākāśadhā́tū) आकाशधातून् (ākāśadhā́tūn)
instrumental आकाशधातुना (ākāśadhā́tunā)
आकाशधात्वा¹ (ākāśadhā́tvā¹)
आकाशधातुभ्याम् (ākāśadhā́tubhyām) आकाशधातुभिः (ākāśadhā́tubhiḥ)
dative आकाशधातवे (ākāśadhā́tave)
आकाशधात्वे¹ (ākāśadhā́tve¹)
आकाशधातुभ्याम् (ākāśadhā́tubhyām) आकाशधातुभ्यः (ākāśadhā́tubhyaḥ)
ablative आकाशधातोः (ākāśadhā́toḥ)
आकाशधात्वः¹ (ākāśadhā́tvaḥ¹)
आकाशधातुभ्याम् (ākāśadhā́tubhyām) आकाशधातुभ्यः (ākāśadhā́tubhyaḥ)
genitive आकाशधातोः (ākāśadhā́toḥ)
आकाशधात्वः¹ (ākāśadhā́tvaḥ¹)
आकाशधात्वोः (ākāśadhā́tvoḥ) आकाशधातूनाम् (ākāśadhā́tūnām)
locative आकाशधातौ (ākāśadhā́tau) आकाशधात्वोः (ākāśadhā́tvoḥ) आकाशधातुषु (ākāśadhā́tuṣu)
vocative आकाशधातो (ā́kāśadhāto) आकाशधातू (ā́kāśadhātū) आकाशधातवः (ā́kāśadhātavaḥ)
  • ¹Vedic

Descendants

  • Pali: ākāsadhātu
  • Thai: อากาศธาตุ
  • Tocharian B: ākāśadhātu