आज्ञाकारिन्

Sanskrit

Alternative scripts

Etymology

From आज्ञा (ājñā) +‎ -कारिन् (-kārin).

Pronunciation

Adjective

आज्ञाकारिन् • (ājñākārin) stem

  1. one who executes orders, a minister

Declension

Masculine in-stem declension of आज्ञाकारिन्
singular dual plural
nominative आज्ञाकारी (ājñākārī) आज्ञाकारिणौ (ājñākāriṇau)
आज्ञाकारिणा¹ (ājñākāriṇā¹)
आज्ञाकारिणः (ājñākāriṇaḥ)
accusative आज्ञाकारिणम् (ājñākāriṇam) आज्ञाकारिणौ (ājñākāriṇau)
आज्ञाकारिणा¹ (ājñākāriṇā¹)
आज्ञाकारिणः (ājñākāriṇaḥ)
instrumental आज्ञाकारिणा (ājñākāriṇā) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभिः (ājñākāribhiḥ)
dative आज्ञाकारिणे (ājñākāriṇe) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभ्यः (ājñākāribhyaḥ)
ablative आज्ञाकारिणः (ājñākāriṇaḥ) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभ्यः (ājñākāribhyaḥ)
genitive आज्ञाकारिणः (ājñākāriṇaḥ) आज्ञाकारिणोः (ājñākāriṇoḥ) आज्ञाकारिणाम् (ājñākāriṇām)
locative आज्ञाकारिणि (ājñākāriṇi) आज्ञाकारिणोः (ājñākāriṇoḥ) आज्ञाकारिषु (ājñākāriṣu)
vocative आज्ञाकारिन् (ājñākārin) आज्ञाकारिणौ (ājñākāriṇau)
आज्ञाकारिणा¹ (ājñākāriṇā¹)
आज्ञाकारिणः (ājñākāriṇaḥ)
  • ¹Vedic
Feminine ī-stem declension of आज्ञाकारिणी
singular dual plural
nominative आज्ञाकारिणी (ājñākāriṇī) आज्ञाकारिण्यौ (ājñākāriṇyau)
आज्ञाकारिणी¹ (ājñākāriṇī¹)
आज्ञाकारिण्यः (ājñākāriṇyaḥ)
आज्ञाकारिणीः¹ (ājñākāriṇīḥ¹)
accusative आज्ञाकारिणीम् (ājñākāriṇīm) आज्ञाकारिण्यौ (ājñākāriṇyau)
आज्ञाकारिणी¹ (ājñākāriṇī¹)
आज्ञाकारिणीः (ājñākāriṇīḥ)
instrumental आज्ञाकारिण्या (ājñākāriṇyā) आज्ञाकारिणीभ्याम् (ājñākāriṇībhyām) आज्ञाकारिणीभिः (ājñākāriṇībhiḥ)
dative आज्ञाकारिण्यै (ājñākāriṇyai) आज्ञाकारिणीभ्याम् (ājñākāriṇībhyām) आज्ञाकारिणीभ्यः (ājñākāriṇībhyaḥ)
ablative आज्ञाकारिण्याः (ājñākāriṇyāḥ)
आज्ञाकारिण्यै² (ājñākāriṇyai²)
आज्ञाकारिणीभ्याम् (ājñākāriṇībhyām) आज्ञाकारिणीभ्यः (ājñākāriṇībhyaḥ)
genitive आज्ञाकारिण्याः (ājñākāriṇyāḥ)
आज्ञाकारिण्यै² (ājñākāriṇyai²)
आज्ञाकारिण्योः (ājñākāriṇyoḥ) आज्ञाकारिणीनाम् (ājñākāriṇīnām)
locative आज्ञाकारिण्याम् (ājñākāriṇyām) आज्ञाकारिण्योः (ājñākāriṇyoḥ) आज्ञाकारिणीषु (ājñākāriṇīṣu)
vocative आज्ञाकारिणि (ājñākāriṇi) आज्ञाकारिण्यौ (ājñākāriṇyau)
आज्ञाकारिणी¹ (ājñākāriṇī¹)
आज्ञाकारिण्यः (ājñākāriṇyaḥ)
आज्ञाकारिणीः¹ (ājñākāriṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of आज्ञाकारिन्
singular dual plural
nominative आज्ञाकारि (ājñākāri) आज्ञाकारिणी (ājñākāriṇī) आज्ञाकारीणि (ājñākārīṇi)
accusative आज्ञाकारि (ājñākāri) आज्ञाकारिणी (ājñākāriṇī) आज्ञाकारीणि (ājñākārīṇi)
instrumental आज्ञाकारिणा (ājñākāriṇā) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभिः (ājñākāribhiḥ)
dative आज्ञाकारिणे (ājñākāriṇe) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभ्यः (ājñākāribhyaḥ)
ablative आज्ञाकारिणः (ājñākāriṇaḥ) आज्ञाकारिभ्याम् (ājñākāribhyām) आज्ञाकारिभ्यः (ājñākāribhyaḥ)
genitive आज्ञाकारिणः (ājñākāriṇaḥ) आज्ञाकारिणोः (ājñākāriṇoḥ) आज्ञाकारिणाम् (ājñākāriṇām)
locative आज्ञाकारिणि (ājñākāriṇi) आज्ञाकारिणोः (ājñākāriṇoḥ) आज्ञाकारिषु (ājñākāriṣu)
vocative आज्ञाकारि (ājñākāri)
आज्ञाकारिन् (ājñākārin)
आज्ञाकारिणी (ājñākāriṇī) आज्ञाकारीणि (ājñākārīṇi)

References