आञ्छन

Sanskrit

Alternative scripts

Etymology

From the root आञ्छ् (āñch) +‎ -अन (-ana).

Pronunciation

Noun

आञ्छन • (āñchana) stemn

  1. stretching, drawing, setting (a bone or leg)

Declension

Neuter a-stem declension of आञ्छन
singular dual plural
nominative आञ्छनम् (āñchanam) आञ्छने (āñchane) आञ्छनानि (āñchanāni)
आञ्छना¹ (āñchanā¹)
accusative आञ्छनम् (āñchanam) आञ्छने (āñchane) आञ्छनानि (āñchanāni)
आञ्छना¹ (āñchanā¹)
instrumental आञ्छनेन (āñchanena) आञ्छनाभ्याम् (āñchanābhyām) आञ्छनैः (āñchanaiḥ)
आञ्छनेभिः¹ (āñchanebhiḥ¹)
dative आञ्छनाय (āñchanāya) आञ्छनाभ्याम् (āñchanābhyām) आञ्छनेभ्यः (āñchanebhyaḥ)
ablative आञ्छनात् (āñchanāt) आञ्छनाभ्याम् (āñchanābhyām) आञ्छनेभ्यः (āñchanebhyaḥ)
genitive आञ्छनस्य (āñchanasya) आञ्छनयोः (āñchanayoḥ) आञ्छनानाम् (āñchanānām)
locative आञ्छने (āñchane) आञ्छनयोः (āñchanayoḥ) आञ्छनेषु (āñchaneṣu)
vocative आञ्छन (āñchana) आञ्छने (āñchane) आञ्छनानि (āñchanāni)
आञ्छना¹ (āñchanā¹)
  • ¹Vedic

References