आञ्छित

Sanskrit

Alternative scripts

Etymology

From the root आञ्छ् (āñch) +‎ -इत (-ita).

Pronunciation

Adjective

आञ्छित • (āñchita) stem

  1. stretched, set
  2. provided or furnished

Declension

Masculine a-stem declension of आञ्छित
singular dual plural
nominative आञ्छितः (āñchitaḥ) आञ्छितौ (āñchitau)
आञ्छिता¹ (āñchitā¹)
आञ्छिताः (āñchitāḥ)
आञ्छितासः¹ (āñchitāsaḥ¹)
accusative आञ्छितम् (āñchitam) आञ्छितौ (āñchitau)
आञ्छिता¹ (āñchitā¹)
आञ्छितान् (āñchitān)
instrumental आञ्छितेन (āñchitena) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितैः (āñchitaiḥ)
आञ्छितेभिः¹ (āñchitebhiḥ¹)
dative आञ्छिताय (āñchitāya) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितेभ्यः (āñchitebhyaḥ)
ablative आञ्छितात् (āñchitāt) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितेभ्यः (āñchitebhyaḥ)
genitive आञ्छितस्य (āñchitasya) आञ्छितयोः (āñchitayoḥ) आञ्छितानाम् (āñchitānām)
locative आञ्छिते (āñchite) आञ्छितयोः (āñchitayoḥ) आञ्छितेषु (āñchiteṣu)
vocative आञ्छित (āñchita) आञ्छितौ (āñchitau)
आञ्छिता¹ (āñchitā¹)
आञ्छिताः (āñchitāḥ)
आञ्छितासः¹ (āñchitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आञ्छिता
singular dual plural
nominative आञ्छिता (āñchitā) आञ्छिते (āñchite) आञ्छिताः (āñchitāḥ)
accusative आञ्छिताम् (āñchitām) आञ्छिते (āñchite) आञ्छिताः (āñchitāḥ)
instrumental आञ्छितया (āñchitayā)
आञ्छिता¹ (āñchitā¹)
आञ्छिताभ्याम् (āñchitābhyām) आञ्छिताभिः (āñchitābhiḥ)
dative आञ्छितायै (āñchitāyai) आञ्छिताभ्याम् (āñchitābhyām) आञ्छिताभ्यः (āñchitābhyaḥ)
ablative आञ्छितायाः (āñchitāyāḥ)
आञ्छितायै² (āñchitāyai²)
आञ्छिताभ्याम् (āñchitābhyām) आञ्छिताभ्यः (āñchitābhyaḥ)
genitive आञ्छितायाः (āñchitāyāḥ)
आञ्छितायै² (āñchitāyai²)
आञ्छितयोः (āñchitayoḥ) आञ्छितानाम् (āñchitānām)
locative आञ्छितायाम् (āñchitāyām) आञ्छितयोः (āñchitayoḥ) आञ्छितासु (āñchitāsu)
vocative आञ्छिते (āñchite) आञ्छिते (āñchite) आञ्छिताः (āñchitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आञ्छित
singular dual plural
nominative आञ्छितम् (āñchitam) आञ्छिते (āñchite) आञ्छितानि (āñchitāni)
आञ्छिता¹ (āñchitā¹)
accusative आञ्छितम् (āñchitam) आञ्छिते (āñchite) आञ्छितानि (āñchitāni)
आञ्छिता¹ (āñchitā¹)
instrumental आञ्छितेन (āñchitena) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितैः (āñchitaiḥ)
आञ्छितेभिः¹ (āñchitebhiḥ¹)
dative आञ्छिताय (āñchitāya) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितेभ्यः (āñchitebhyaḥ)
ablative आञ्छितात् (āñchitāt) आञ्छिताभ्याम् (āñchitābhyām) आञ्छितेभ्यः (āñchitebhyaḥ)
genitive आञ्छितस्य (āñchitasya) आञ्छितयोः (āñchitayoḥ) आञ्छितानाम् (āñchitānām)
locative आञ्छिते (āñchite) आञ्छितयोः (āñchitayoḥ) आञ्छितेषु (āñchiteṣu)
vocative आञ्छित (āñchita) आञ्छिते (āñchite) आञ्छितानि (āñchitāni)
आञ्छिता¹ (āñchitā¹)
  • ¹Vedic

References