आढ्य
Hindi
Etymology
Learned borrowing from Sanskrit आढ्य (āḍhyá).
Pronunciation
- (Delhi) IPA(key): /ɑːɖʱ.jᵊ/, [äːɖʱ.jᵊ]
Adjective
आढ्य • (āḍhya) (indeclinable)
Further reading
- Dāsa, Śyāmasundara (1965–1975) “आढ्य”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit
Alternative scripts
Alternative scripts
- আঢ্য (Assamese script)
- ᬆᬠ᭄ᬬ (Balinese script)
- আঢ্য (Bengali script)
- 𑰁𑰛𑰿𑰧 (Bhaiksuki script)
- 𑀆𑀠𑁆𑀬 (Brahmi script)
- အာဎျ (Burmese script)
- આઢ્ય (Gujarati script)
- ਆਢ੍ਯ (Gurmukhi script)
- 𑌆𑌢𑍍𑌯 (Grantha script)
- ꦄꦴꦞꦾ (Javanese script)
- 𑂄𑂛𑂹𑂨 (Kaithi script)
- ಆಢ್ಯ (Kannada script)
- អាឍ្យ (Khmer script)
- ອາຒ຺ຍ (Lao script)
- ആഢ്യ (Malayalam script)
- ᠠ᠊ᠠᢟᠶᠠ (Manchu script)
- 𑘁𑘛𑘿𑘧 (Modi script)
- ᠠᢗᢎᠾᠶᠠ (Mongolian script)
- 𑦡𑦻𑧠𑧇 (Nandinagari script)
- 𑐁𑐝𑑂𑐫 (Newa script)
- ଆଢ୍ଯ (Odia script)
- ꢃꢟ꣄ꢫ (Saurashtra script)
- 𑆄𑆞𑇀𑆪 (Sharada script)
- 𑖁𑖛𑖿𑖧 (Siddham script)
- ආඪ්ය (Sinhalese script)
- 𑩐𑩛𑩩 𑪙𑩻 (Soyombo script)
- 𑚁𑚗𑚶𑚣 (Takri script)
- ஆட்⁴ய (Tamil script)
- ఆఢ్య (Telugu script)
- อาฒฺย (Thai script)
- ཨཱ་ཌྷྱ (Tibetan script)
- 𑒂𑒜𑓂𑒨 (Tirhuta script)
- 𑨀𑨊𑨗𑩇𑨪 (Zanabazar Square script)
Etymology
A late Vedic corruption of an earlier *ārdhyá, which was the vṛddhi derivative of a formation of ऋध् (ṛdh, “to grow, to prosper”); ultimately from Proto-Indo-European *h₃erdʰ-.
Pronunciation
- (Vedic) IPA(key): /ɑːɖʱ.jɐ́/
- (Classical Sanskrit) IPA(key): /ɑːɖʱ.jɐ/
Adjective
आढ्य • (āḍhyá) stem
- wealthy, opulent, rich
- c. 700 BCE, Śatapatha Brāhmaṇa 14.6.11.1:
- यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति
- yathā vai samrāṇmahāntamadhvānameṣyanrathaṃ vā nāvaṃ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāʼsyevaṃ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṃ tadbhagavanveda yatra gamiṣyāmītyatha vai teʼhaṃ tadvakṣyāmi yatra gamiṣyasīti bravītu bhagavāniti
- [Yājñavalkya said:] “As indeed, oh great king, he who is going to make a long journey would take up a chariot or a ship to himself, just so you are the one whose self (ātman-) is equipped with these profound theories (upaniṣad-). Standing at the top [of the people] [and] wealthy as you are, where will you go as the one who has learned the Veda [and] been taught the Upaniṣad, when you are released from this world?”. [Janaka said:] “I don’t know, sir, where I will go to”. [Yājñavalkya said:] “Then I will verily tell you where you will go to”. [Janaka said:] “You, sir, shall please speak”.
- यथा वै सम्राण्महान्तमध्वानमेष्यन्रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति
- (with the instrumental case of the object or in compounds) rich or abounding in; richly endowed or filled with
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | आढ्यः (āḍhyáḥ) | आढ्यौ (āḍhyaú) आढ्या¹ (āḍhyā́¹) |
आढ्याः (āḍhyā́ḥ) आढ्यासः¹ (āḍhyā́saḥ¹) |
| accusative | आढ्यम् (āḍhyám) | आढ्यौ (āḍhyaú) आढ्या¹ (āḍhyā́¹) |
आढ्यान् (āḍhyā́n) |
| instrumental | आढ्येन (āḍhyéna) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्यैः (āḍhyaíḥ) आढ्येभिः¹ (āḍhyébhiḥ¹) |
| dative | आढ्याय (āḍhyā́ya) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्येभ्यः (āḍhyébhyaḥ) |
| ablative | आढ्यात् (āḍhyā́t) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्येभ्यः (āḍhyébhyaḥ) |
| genitive | आढ्यस्य (āḍhyásya) | आढ्ययोः (āḍhyáyoḥ) | आढ्यानाम् (āḍhyā́nām) |
| locative | आढ्ये (āḍhyé) | आढ्ययोः (āḍhyáyoḥ) | आढ्येषु (āḍhyéṣu) |
| vocative | आढ्य (ā́ḍhya) | आढ्यौ (ā́ḍhyau) आढ्या¹ (ā́ḍhyā¹) |
आढ्याः (ā́ḍhyāḥ) आढ्यासः¹ (ā́ḍhyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | आढ्या (āḍhyā́) | आढ्ये (āḍhyé) | आढ्याः (āḍhyā́ḥ) |
| accusative | आढ्याम् (āḍhyā́m) | आढ्ये (āḍhyé) | आढ्याः (āḍhyā́ḥ) |
| instrumental | आढ्यया (āḍhyáyā) आढ्या¹ (āḍhyā́¹) |
आढ्याभ्याम् (āḍhyā́bhyām) | आढ्याभिः (āḍhyā́bhiḥ) |
| dative | आढ्यायै (āḍhyā́yai) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्याभ्यः (āḍhyā́bhyaḥ) |
| ablative | आढ्यायाः (āḍhyā́yāḥ) आढ्यायै² (āḍhyā́yai²) |
आढ्याभ्याम् (āḍhyā́bhyām) | आढ्याभ्यः (āḍhyā́bhyaḥ) |
| genitive | आढ्यायाः (āḍhyā́yāḥ) आढ्यायै² (āḍhyā́yai²) |
आढ्ययोः (āḍhyáyoḥ) | आढ्यानाम् (āḍhyā́nām) |
| locative | आढ्यायाम् (āḍhyā́yām) | आढ्ययोः (āḍhyáyoḥ) | आढ्यासु (āḍhyā́su) |
| vocative | आढ्ये (ā́ḍhye) | आढ्ये (ā́ḍhye) | आढ्याः (ā́ḍhyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | आढ्यम् (āḍhyám) | आढ्ये (āḍhyé) | आढ्यानि (āḍhyā́ni) आढ्या¹ (āḍhyā́¹) |
| accusative | आढ्यम् (āḍhyám) | आढ्ये (āḍhyé) | आढ्यानि (āḍhyā́ni) आढ्या¹ (āḍhyā́¹) |
| instrumental | आढ्येन (āḍhyéna) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्यैः (āḍhyaíḥ) आढ्येभिः¹ (āḍhyébhiḥ¹) |
| dative | आढ्याय (āḍhyā́ya) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्येभ्यः (āḍhyébhyaḥ) |
| ablative | आढ्यात् (āḍhyā́t) | आढ्याभ्याम् (āḍhyā́bhyām) | आढ्येभ्यः (āḍhyébhyaḥ) |
| genitive | आढ्यस्य (āḍhyásya) | आढ्ययोः (āḍhyáyoḥ) | आढ्यानाम् (āḍhyā́nām) |
| locative | आढ्ये (āḍhyé) | आढ्ययोः (āḍhyáyoḥ) | आढ्येषु (āḍhyéṣu) |
| vocative | आढ्य (ā́ḍhya) | आढ्ये (ā́ḍhye) | आढ्यानि (ā́ḍhyāni) आढ्या¹ (ā́ḍhyā¹) |
- ¹Vedic
Descendants
Further reading
- Monier Williams (1899) “आढ्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 134.
- Turner, Ralph Lilley (1969–1985) “āḍhyá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 50
- Arthur Anthony Macdonell (1893) “आढ्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 38