आबुत्त

Sanskrit

Etymology

Probably borrowed from Prakrit [Term?].

Pronunciation

Noun

आबुत्त • (ābutta) stemm

  1. brother-in-law, sister’s husband

Declension

Masculine a-stem declension of आबुत्त
singular dual plural
nominative आबुत्तः (ābuttaḥ) आबुत्तौ (ābuttau) आबुत्ताः (ābuttāḥ)
accusative आबुत्तम् (ābuttam) आबुत्तौ (ābuttau) आबुत्तान् (ābuttān)
instrumental आबुत्तेन (ābuttena) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तैः (ābuttaiḥ)
dative आबुत्ताय (ābuttāya) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तेभ्यः (ābuttebhyaḥ)
ablative आबुत्तात् (ābuttāt) आबुत्ताभ्याम् (ābuttābhyām) आबुत्तेभ्यः (ābuttebhyaḥ)
genitive आबुत्तस्य (ābuttasya) आबुत्तयोः (ābuttayoḥ) आबुत्तानाम् (ābuttānām)
locative आबुत्ते (ābutte) आबुत्तयोः (ābuttayoḥ) आबुत्तेषु (ābutteṣu)
vocative आबुत्त (ābutta) आबुत्तौ (ābuttau) आबुत्ताः (ābuttāḥ)

Alternative forms

  • अवुत्त (avutta)hypercorrection