आभरण

Sanskrit

Etymology

आ- (ā-) +‎ भृ (bhṛ) +‎ -अन (-ana)

Pronunciation

Noun

आभरण • (ābharaṇa) stemm

  1. decorating
  2. ornament, decoration (as jewels &c.) (Mn., Śak., Hit. &c.)
  3. the name of several works

Declension

Masculine a-stem declension of आभरण
singular dual plural
nominative आभरणः (ābharaṇaḥ) आभरणौ (ābharaṇau)
आभरणा¹ (ābharaṇā¹)
आभरणाः (ābharaṇāḥ)
आभरणासः¹ (ābharaṇāsaḥ¹)
accusative आभरणम् (ābharaṇam) आभरणौ (ābharaṇau)
आभरणा¹ (ābharaṇā¹)
आभरणान् (ābharaṇān)
instrumental आभरणेन (ābharaṇena) आभरणाभ्याम् (ābharaṇābhyām) आभरणैः (ābharaṇaiḥ)
आभरणेभिः¹ (ābharaṇebhiḥ¹)
dative आभरणाय (ābharaṇāya) आभरणाभ्याम् (ābharaṇābhyām) आभरणेभ्यः (ābharaṇebhyaḥ)
ablative आभरणात् (ābharaṇāt) आभरणाभ्याम् (ābharaṇābhyām) आभरणेभ्यः (ābharaṇebhyaḥ)
genitive आभरणस्य (ābharaṇasya) आभरणयोः (ābharaṇayoḥ) आभरणानाम् (ābharaṇānām)
locative आभरणे (ābharaṇe) आभरणयोः (ābharaṇayoḥ) आभरणेषु (ābharaṇeṣu)
vocative आभरण (ābharaṇa) आभरणौ (ābharaṇau)
आभरणा¹ (ābharaṇā¹)
आभरणाः (ābharaṇāḥ)
आभरणासः¹ (ābharaṇāsaḥ¹)
  • ¹Vedic

Descendants

  • Tamil: ஆபரணம் (āparaṇam)

References