आयुष्मत्

Sanskrit

Alternative scripts

Etymology

From आयुस् (ā́yus, life) +‎ -मत् (mát, -ful).

Pronunciation

Noun

आयुष्मत् • (āyusmát) stemm or f

  1. full of life

Declension

Masculine mat-stem declension of आयुष्मत्
singular dual plural
nominative आयुष्मान् (āyuṣmā́n) आयुष्मन्तौ (āyuṣmántau)
आयुष्मन्ता¹ (āyuṣmántā¹)
आयुष्मन्तः (āyuṣmántaḥ)
accusative आयुष्मन्तम् (āyuṣmántam) आयुष्मन्तौ (āyuṣmántau)
आयुष्मन्ता¹ (āyuṣmántā¹)
आयुष्मतः (āyuṣmátaḥ)
instrumental आयुष्मता (āyuṣmátā) आयुष्मद्भ्याम् (āyuṣmádbhyām) आयुष्मद्भिः (āyuṣmádbhiḥ)
dative आयुष्मते (āyuṣmáte) आयुष्मद्भ्याम् (āyuṣmádbhyām) आयुष्मद्भ्यः (āyuṣmádbhyaḥ)
ablative आयुष्मतः (āyuṣmátaḥ) आयुष्मद्भ्याम् (āyuṣmádbhyām) आयुष्मद्भ्यः (āyuṣmádbhyaḥ)
genitive आयुष्मतः (āyuṣmátaḥ) आयुष्मतोः (āyuṣmátoḥ) आयुष्मताम् (āyuṣmátām)
locative आयुष्मति (āyuṣmáti) आयुष्मतोः (āyuṣmátoḥ) आयुष्मत्सु (āyuṣmátsu)
vocative आयुष्मन् (ā́yuṣman)
आयुष्मः² (ā́yuṣmaḥ²)
आयुष्मन्तौ (ā́yuṣmantau)
आयुष्मन्ता¹ (ā́yuṣmantā¹)
आयुष्मन्तः (ā́yuṣmantaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of आयुष्मती
singular dual plural
nominative आयुष्मती (āyuṣmátī) आयुष्मत्यौ (āyuṣmátyau)
आयुष्मती¹ (āyuṣmátī¹)
आयुष्मत्यः (āyuṣmátyaḥ)
आयुष्मतीः¹ (āyuṣmátīḥ¹)
accusative आयुष्मतीम् (āyuṣmátīm) आयुष्मत्यौ (āyuṣmátyau)
आयुष्मती¹ (āyuṣmátī¹)
आयुष्मतीः (āyuṣmátīḥ)
instrumental आयुष्मत्या (āyuṣmátyā) आयुष्मतीभ्याम् (āyuṣmátībhyām) आयुष्मतीभिः (āyuṣmátībhiḥ)
dative आयुष्मत्यै (āyuṣmátyai) आयुष्मतीभ्याम् (āyuṣmátībhyām) आयुष्मतीभ्यः (āyuṣmátībhyaḥ)
ablative आयुष्मत्याः (āyuṣmátyāḥ)
आयुष्मत्यै² (āyuṣmátyai²)
आयुष्मतीभ्याम् (āyuṣmátībhyām) आयुष्मतीभ्यः (āyuṣmátībhyaḥ)
genitive आयुष्मत्याः (āyuṣmátyāḥ)
आयुष्मत्यै² (āyuṣmátyai²)
आयुष्मत्योः (āyuṣmátyoḥ) आयुष्मतीनाम् (āyuṣmátīnām)
locative आयुष्मत्याम् (āyuṣmátyām) आयुष्मत्योः (āyuṣmátyoḥ) आयुष्मतीषु (āyuṣmátīṣu)
vocative आयुष्मति (ā́yuṣmati) आयुष्मत्यौ (ā́yuṣmatyau)
आयुष्मती¹ (ā́yuṣmatī¹)
आयुष्मत्यः (ā́yuṣmatyaḥ)
आयुष्मतीः¹ (ā́yuṣmatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas