आवश्यकता

Hindi

Etymology

Borrowed from Sanskrit आवश्यकता (āvaśyakatā). By surface analysis, आवश्यक (āvaśyak) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /ɑː.ʋəʃ.jək.t̪ɑː/, [äː.ʋɐʃ.jɐk.t̪äː]
  • Audio:(file)

Noun

आवश्यकता • (āvaśyaktāf (Urdu spelling آوشيکتا)

  1. necessity, need, inevitability
    Synonym: ज़रूरत (zarūrat)

Declension

Declension of आवश्यकता (fem ā-stem)
singular plural
direct आवश्यकता
āvaśyaktā
आवश्यकताएँ
āvaśyaktāẽ
oblique आवश्यकता
āvaśyaktā
आवश्यकताओं
āvaśyaktāõ
vocative आवश्यकता
āvaśyaktā
आवश्यकताओ
āvaśyaktāo

References

Marathi

Alternative forms

Etymology

Borrowed from Sanskrit आवश्यकता (āvaśyakatā).

Pronunciation

  • IPA(key): /a.ʋəɕ.jək.t̪a/

Noun

आवश्यकता • (āvaśyaktāf

  1. necessity, need, requirement, inevitability
    Synonym: गरज (garaj)
    इच्छापत्र नोंदणी करणे ही कायदेशीर आवश्यकता नाही।
    icchāpatra nondṇī karṇe hī kāydeśīr āvaśyaktā nāhī.
    Registering a will is not a legal requirement.

Declension

Declension of आवश्यकता (fem ā-stem)
direct
singular
आवश्यकता
āvaśyaktā
direct
plural
आवश्यकता
āvaśyakatāā
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
आवश्यकता
āvaśyaktā
आवश्यकता
āvaśyakatāā
oblique
सामान्यरूप
आवश्यकते
āvaśyakatāe
आवश्यकतां-
āvaśyakatāān-
acc. / dative
द्वितीया / चतुर्थी
आवश्यकतेला
āvaśyakatāelā
आवश्यकतांना
āvaśyakatāānnā
ergative आवश्यकतेने, आवश्यकतेनं
āvaśyakatāene, āvaśyakatāena
आवश्यकतांनी
āvaśyakatāānnī
instrumental आवश्यकतेशी
āvaśyakatāeśī
आवश्यकतांशी
āvaśyakatāānśī
locative
सप्तमी
आवश्यकतेत
āvaśyakatāet
आवश्यकतांत
āvaśyakatāāt
vocative
संबोधन
आवश्यकते
āvaśyakatāe
आवश्यकतांनो
āvaśyakatāānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of आवश्यकता (fem ā-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
आवश्यकतेचा
āvaśyakatāeċā
आवश्यकतेचे
āvaśyakatāeċe
आवश्यकतेची
āvaśyakatāecī
आवश्यकतेच्या
āvaśyakatāecā
आवश्यकतेचे, आवश्यकतेचं
āvaśyakatāeċe, āvaśyakatāeċa
आवश्यकतेची
āvaśyakatāecī
आवश्यकतेच्या
āvaśyakatāecā
plural subject
अनेकवचनी कर्ता
आवश्यकतांचा
āvaśyakatāānċā
आवश्यकतांचे
āvaśyakatāānċe
आवश्यकतांची
āvaśyakatāāñcī
आवश्यकतांच्या
āvaśyakatāāncā
आवश्यकतांचे, आवश्यकतांचं
āvaśyakatāānċe, āvaśyakatāānċa
आवश्यकतांची
āvaśyakatāāñcī
आवश्यकतांच्या
āvaśyakatāāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Nepali

Pronunciation

  • IPA(key): [äbʌsek̚t̪ä]
  • Phonetic Devanagari: āब्aसेक्त्ā
  • IPA(key): [äu̯ʌsek̚t̪ä]
  • Phonetic Devanagari: āउaसेक्त्ā

Noun

आवश्यकता • (āvaśyakatā)

  1. necessity, need, inevitability

Sanskrit

Alternative scripts

Etymology

From आवश्यक (āvaśyaka) +‎ -ता (-tā).

Pronunciation

Noun

आवश्यकता • (āvaśyakatā) stemf

  1. necessity, inevitability

Declension

Feminine ā-stem declension of आवश्यकता
singular dual plural
nominative आवश्यकता (āvaśyakatā) आवश्यकते (āvaśyakate) आवश्यकताः (āvaśyakatāḥ)
accusative आवश्यकताम् (āvaśyakatām) आवश्यकते (āvaśyakate) आवश्यकताः (āvaśyakatāḥ)
instrumental आवश्यकतया (āvaśyakatayā)
आवश्यकता¹ (āvaśyakatā¹)
आवश्यकताभ्याम् (āvaśyakatābhyām) आवश्यकताभिः (āvaśyakatābhiḥ)
dative आवश्यकतायै (āvaśyakatāyai) आवश्यकताभ्याम् (āvaśyakatābhyām) आवश्यकताभ्यः (āvaśyakatābhyaḥ)
ablative आवश्यकतायाः (āvaśyakatāyāḥ)
आवश्यकतायै² (āvaśyakatāyai²)
आवश्यकताभ्याम् (āvaśyakatābhyām) आवश्यकताभ्यः (āvaśyakatābhyaḥ)
genitive आवश्यकतायाः (āvaśyakatāyāḥ)
आवश्यकतायै² (āvaśyakatāyai²)
आवश्यकतयोः (āvaśyakatayoḥ) आवश्यकतानाम् (āvaśyakatānām)
locative आवश्यकतायाम् (āvaśyakatāyām) आवश्यकतयोः (āvaśyakatayoḥ) आवश्यकतासु (āvaśyakatāsu)
vocative आवश्यकते (āvaśyakate) आवश्यकते (āvaśyakate) आवश्यकताः (āvaśyakatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References