आवृत्त

Sanskrit

Alternative scripts

Etymology

आ- (ā-) +‎ वृत्त (vṛtta).

Pronunciation

Adjective

आवृत्त • (āvṛtta) stem

  1. turned round, stirred, whirled
  2. reverted, averted
  3. retreated, fled

Declension

Masculine a-stem declension of आवृत्त
singular dual plural
nominative आवृत्तः (āvṛttaḥ) आवृत्तौ (āvṛttau) आवृत्ताः (āvṛttāḥ)
accusative आवृत्तम् (āvṛttam) आवृत्तौ (āvṛttau) आवृत्तान् (āvṛttān)
instrumental आवृत्तेन (āvṛttena) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तैः (āvṛttaiḥ)
dative आवृत्ताय (āvṛttāya) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
ablative आवृत्तात् (āvṛttāt) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
genitive आवृत्तस्य (āvṛttasya) आवृत्तयोः (āvṛttayoḥ) आवृत्तानाम् (āvṛttānām)
locative आवृत्ते (āvṛtte) आवृत्तयोः (āvṛttayoḥ) आवृत्तेषु (āvṛtteṣu)
vocative आवृत्त (āvṛtta) आवृत्तौ (āvṛttau) आवृत्ताः (āvṛttāḥ)
Feminine ā-stem declension of आवृत्त
singular dual plural
nominative आवृत्ता (āvṛttā) आवृत्ते (āvṛtte) आवृत्ताः (āvṛttāḥ)
accusative आवृत्ताम् (āvṛttām) आवृत्ते (āvṛtte) आवृत्ताः (āvṛttāḥ)
instrumental आवृत्तया (āvṛttayā) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्ताभिः (āvṛttābhiḥ)
dative आवृत्तायै (āvṛttāyai) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्ताभ्यः (āvṛttābhyaḥ)
ablative आवृत्तायाः (āvṛttāyāḥ) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्ताभ्यः (āvṛttābhyaḥ)
genitive आवृत्तायाः (āvṛttāyāḥ) आवृत्तयोः (āvṛttayoḥ) आवृत्तानाम् (āvṛttānām)
locative आवृत्तायाम् (āvṛttāyām) आवृत्तयोः (āvṛttayoḥ) आवृत्तासु (āvṛttāsu)
vocative आवृत्ते (āvṛtte) आवृत्ते (āvṛtte) आवृत्ताः (āvṛttāḥ)
Neuter a-stem declension of आवृत्त
singular dual plural
nominative आवृत्तम् (āvṛttam) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)
accusative आवृत्तम् (āvṛttam) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)
instrumental आवृत्तेन (āvṛttena) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तैः (āvṛttaiḥ)
dative आवृत्ताय (āvṛttāya) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
ablative आवृत्तात् (āvṛttāt) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
genitive आवृत्तस्य (āvṛttasya) आवृत्तयोः (āvṛttayoḥ) आवृत्तानाम् (āvṛttānām)
locative आवृत्ते (āvṛtte) आवृत्तयोः (āvṛttayoḥ) आवृत्तेषु (āvṛtteṣu)
vocative आवृत्त (āvṛtta) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)

Noun

आवृत्त • (āvṛtta) stemn

  1. addressing a prayer or songs to a god

Declension

Neuter a-stem declension of आवृत्त
singular dual plural
nominative आवृत्तम् (āvṛttam) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)
आवृत्ता¹ (āvṛttā¹)
accusative आवृत्तम् (āvṛttam) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)
आवृत्ता¹ (āvṛttā¹)
instrumental आवृत्तेन (āvṛttena) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तैः (āvṛttaiḥ)
आवृत्तेभिः¹ (āvṛttebhiḥ¹)
dative आवृत्ताय (āvṛttāya) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
ablative आवृत्तात् (āvṛttāt) आवृत्ताभ्याम् (āvṛttābhyām) आवृत्तेभ्यः (āvṛttebhyaḥ)
genitive आवृत्तस्य (āvṛttasya) आवृत्तयोः (āvṛttayoḥ) आवृत्तानाम् (āvṛttānām)
locative आवृत्ते (āvṛtte) आवृत्तयोः (āvṛttayoḥ) आवृत्तेषु (āvṛtteṣu)
vocative आवृत्त (āvṛtta) आवृत्ते (āvṛtte) आवृत्तानि (āvṛttāni)
आवृत्ता¹ (āvṛttā¹)
  • ¹Vedic

Further reading