आश्वयुज

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

आश्वयुज • (āśvayuja) stemm

  1. Aswayuja (the seventh month of the Hindu lunar calendar)

Declension

Masculine a-stem declension of आश्वयुज
singular dual plural
nominative आश्वयुजः (āśvayujaḥ) आश्वयुजौ (āśvayujau)
आश्वयुजा¹ (āśvayujā¹)
आश्वयुजाः (āśvayujāḥ)
आश्वयुजासः¹ (āśvayujāsaḥ¹)
accusative आश्वयुजम् (āśvayujam) आश्वयुजौ (āśvayujau)
आश्वयुजा¹ (āśvayujā¹)
आश्वयुजान् (āśvayujān)
instrumental आश्वयुजेन (āśvayujena) आश्वयुजाभ्याम् (āśvayujābhyām) आश्वयुजैः (āśvayujaiḥ)
आश्वयुजेभिः¹ (āśvayujebhiḥ¹)
dative आश्वयुजाय (āśvayujāya) आश्वयुजाभ्याम् (āśvayujābhyām) आश्वयुजेभ्यः (āśvayujebhyaḥ)
ablative आश्वयुजात् (āśvayujāt) आश्वयुजाभ्याम् (āśvayujābhyām) आश्वयुजेभ्यः (āśvayujebhyaḥ)
genitive आश्वयुजस्य (āśvayujasya) आश्वयुजयोः (āśvayujayoḥ) आश्वयुजानाम् (āśvayujānām)
locative आश्वयुजे (āśvayuje) आश्वयुजयोः (āśvayujayoḥ) आश्वयुजेषु (āśvayujeṣu)
vocative आश्वयुज (āśvayuja) आश्वयुजौ (āśvayujau)
आश्वयुजा¹ (āśvayujā¹)
आश्वयुजाः (āśvayujāḥ)
आश्वयुजासः¹ (āśvayujāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀆𑀲𑀉𑀚 (āsaüja), 𑀅𑀲𑁄𑀬 (asoya), 𑀅𑀲𑁄𑀅 (asoa), 𑀅𑀲𑁆𑀲𑁄𑀈 (assoī), 𑀅𑀲𑁄𑀈 (asoī)

References