आसन्द

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɑː.sənd̪/, [äː.sɐ̃n̪d̪]

Noun

आसन्द • (āsandm

  1. alternative spelling of आसंद (āsand)

Declension

Declension of आसन्द (masc cons-stem)
singular plural
direct आसन्द
āsand
आसन्द
āsand
oblique आसन्द
āsand
आसन्दों
āsandõ
vocative आसन्द
āsand
आसन्दो
āsando

Sanskrit

Etymology

From the root आसद् (āsad, to sit).

Pronunciation

Noun

आसन्द • (āsanda) stemm

  1. chair

Declension

Masculine a-stem declension of आसन्द
singular dual plural
nominative आसन्दः (āsandaḥ) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दाः (āsandāḥ)
आसन्दासः¹ (āsandāsaḥ¹)
accusative आसन्दम् (āsandam) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दान् (āsandān)
instrumental आसन्देन (āsandena) आसन्दाभ्याम् (āsandābhyām) आसन्दैः (āsandaiḥ)
आसन्देभिः¹ (āsandebhiḥ¹)
dative आसन्दाय (āsandāya) आसन्दाभ्याम् (āsandābhyām) आसन्देभ्यः (āsandebhyaḥ)
ablative आसन्दात् (āsandāt) आसन्दाभ्याम् (āsandābhyām) आसन्देभ्यः (āsandebhyaḥ)
genitive आसन्दस्य (āsandasya) आसन्दयोः (āsandayoḥ) आसन्दानाम् (āsandānām)
locative आसन्दे (āsande) आसन्दयोः (āsandayoḥ) आसन्देषु (āsandeṣu)
vocative आसन्द (āsanda) आसन्दौ (āsandau)
आसन्दा¹ (āsandā¹)
आसन्दाः (āsandāḥ)
आसन्दासः¹ (āsandāsaḥ¹)
  • ¹Vedic