आस्थान

Sanskrit

Alternative forms

Etymology

From आ- (ā-) +‎ स्थान (sthāna).

Pronunciation

Noun

आस्थान • (āsthāna) stemn

  1. place, site, ground, base
  2. an assembly
  3. a hall of audience

Declension

Neuter a-stem declension of अस्थान
singular dual plural
nominative अस्थानम् (asthā́nam) अस्थाने (asthā́ne) अस्थानानि (asthā́nāni)
अस्थाना¹ (asthā́nā¹)
accusative अस्थानम् (asthā́nam) अस्थाने (asthā́ne) अस्थानानि (asthā́nāni)
अस्थाना¹ (asthā́nā¹)
instrumental अस्थानेन (asthā́nena) अस्थानाभ्याम् (asthā́nābhyām) अस्थानैः (asthā́naiḥ)
अस्थानेभिः¹ (asthā́nebhiḥ¹)
dative अस्थानाय (asthā́nāya) अस्थानाभ्याम् (asthā́nābhyām) अस्थानेभ्यः (asthā́nebhyaḥ)
ablative अस्थानात् (asthā́nāt) अस्थानाभ्याम् (asthā́nābhyām) अस्थानेभ्यः (asthā́nebhyaḥ)
genitive अस्थानस्य (asthā́nasya) अस्थानयोः (asthā́nayoḥ) अस्थानानाम् (asthā́nānām)
locative अस्थाने (asthā́ne) अस्थानयोः (asthā́nayoḥ) अस्थानेषु (asthā́neṣu)
vocative अस्थान (ásthāna) अस्थाने (ásthāne) अस्थानानि (ásthānāni)
अस्थाना¹ (ásthānā¹)
  • ¹Vedic

Descendants

  • Ashokan Prakrit:
    • Prakrit: 𑀆𑀝𑁆𑀞𑀸𑀦 (āṭṭhāna), 𑀆𑀢𑁆𑀣𑀸𑀦 (ātthāna)
    • Helu Prakrit: 𑀅𑀢𑀦 (atana)
  • Pali: aṭṭhāna
  • Malay: istana
  • Old Javanese: asthana
  • Telugu: ఆస్థానము (āsthānamu)