आस्य

Sanskrit

Alternative scripts

Etymology

    Derived from आस् (ās).

    Pronunciation

    Noun

    आस्य • (āsyà) stemn

    1. mouth, jaws
    2. face

    Declension

    Neuter a-stem declension of आस्य
    singular dual plural
    nominative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
    आस्या¹ (āsyā̀¹)
    accusative आस्यम् (āsyàm) आस्ये (āsyè) आस्यानि (āsyā̀ni)
    आस्या¹ (āsyā̀¹)
    instrumental आस्येन (āsyèna) आस्याभ्याम् (āsyā̀bhyām) आस्यैः (āsyaìḥ)
    आस्येभिः¹ (āsyèbhiḥ¹)
    dative आस्याय (āsyā̀ya) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
    ablative आस्यात् (āsyā̀t) आस्याभ्याम् (āsyā̀bhyām) आस्येभ्यः (āsyèbhyaḥ)
    genitive आस्यस्य (āsyàsya) आस्ययोः (āsyàyoḥ) आस्यानाम् (āsyā̀nām)
    locative आस्ये (āsyè) आस्ययोः (āsyàyoḥ) आस्येषु (āsyèṣu)
    vocative आस्य (ā́sya) आस्ये (ā́sye) आस्यानि (ā́syāni)
    आस्या¹ (ā́syā¹)
    • ¹Vedic

    Derived terms

    Descendants

    • Dardic:
      • Kalami: آئیں (ā̃y)
      • Kashmiri:
        Arabic script: ٲس (ạ̄s)
        Devanagari script: ॴस (ạ̄s)
    • Prakrit: 𑀅𑀲𑁆𑀲 (assa)

    References