आहुत

Sanskrit

Alternative scripts

Etymology

    From आ- (ā-) + हुत (huta).

    Pronunciation

    Adjective

    आहुत • (ā́huta) stem

    1. offered as an oblation, sacrificed
    2. laid in the fire, burned
      • Śivatāṇḍavastotra 7:
        करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।
        धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्त्रकप्रकल्पनैकशिल्पिनि त्रिलोचने रतिर् मम ॥
        karālabhālapaṭṭikādhagaddhagaddhagajjvaladdhanañjayāhutīkṛtapracaṇḍapañcasāyake.
        dharādharendranandinīkucāgracitrapattrakaprakalpanaikaśilpini trilocane ratir mama.
        My attachment is in the three-eyed one, the one artist of creation with Parvati's nipple as his canvass, the blazing fire from the terrible forehead of whom had violently made Kāma get burned.
    3. sacrificed to, invoked, called
      • c. 1500 BCE – 1000 BCE, Ṛgveda 2.7.4:
        शुचिः पावक वन्द्यो ऽग्ने बृहद् विरोचसे ।
        त्वं घृतेभिर् आहुतः
        śuciḥ pāvaka vandyo ʼgne bṛhad virocase.
        tvaṃ ghṛtebhir āhutaḥ.
        Purifier, Agni, holy, adorable, you shine exceedingly;
        You are worshipped with oblations of ghee.

    Declension

    Masculine a-stem declension of आहुत
    singular dual plural
    nominative आहुतः (ā́hutaḥ) आहुतौ (ā́hutau)
    आहुता¹ (ā́hutā¹)
    आहुताः (ā́hutāḥ)
    आहुतासः¹ (ā́hutāsaḥ¹)
    accusative आहुतम् (ā́hutam) आहुतौ (ā́hutau)
    आहुता¹ (ā́hutā¹)
    आहुतान् (ā́hutān)
    instrumental आहुतेन (ā́hutena) आहुताभ्याम् (ā́hutābhyām) आहुतैः (ā́hutaiḥ)
    आहुतेभिः¹ (ā́hutebhiḥ¹)
    dative आहुताय (ā́hutāya) आहुताभ्याम् (ā́hutābhyām) आहुतेभ्यः (ā́hutebhyaḥ)
    ablative आहुतात् (ā́hutāt) आहुताभ्याम् (ā́hutābhyām) आहुतेभ्यः (ā́hutebhyaḥ)
    genitive आहुतस्य (ā́hutasya) आहुतयोः (ā́hutayoḥ) आहुतानाम् (ā́hutānām)
    locative आहुते (ā́hute) आहुतयोः (ā́hutayoḥ) आहुतेषु (ā́huteṣu)
    vocative आहुत (ā́huta) आहुतौ (ā́hutau)
    आहुता¹ (ā́hutā¹)
    आहुताः (ā́hutāḥ)
    आहुतासः¹ (ā́hutāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of आहुता
    singular dual plural
    nominative आहुता (ā́hutā) आहुते (ā́hute) आहुताः (ā́hutāḥ)
    accusative आहुताम् (ā́hutām) आहुते (ā́hute) आहुताः (ā́hutāḥ)
    instrumental आहुतया (ā́hutayā)
    आहुता¹ (ā́hutā¹)
    आहुताभ्याम् (ā́hutābhyām) आहुताभिः (ā́hutābhiḥ)
    dative आहुतायै (ā́hutāyai) आहुताभ्याम् (ā́hutābhyām) आहुताभ्यः (ā́hutābhyaḥ)
    ablative आहुतायाः (ā́hutāyāḥ)
    आहुतायै² (ā́hutāyai²)
    आहुताभ्याम् (ā́hutābhyām) आहुताभ्यः (ā́hutābhyaḥ)
    genitive आहुतायाः (ā́hutāyāḥ)
    आहुतायै² (ā́hutāyai²)
    आहुतयोः (ā́hutayoḥ) आहुतानाम् (ā́hutānām)
    locative आहुतायाम् (ā́hutāyām) आहुतयोः (ā́hutayoḥ) आहुतासु (ā́hutāsu)
    vocative आहुते (ā́hute) आहुते (ā́hute) आहुताः (ā́hutāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of आहुत
    singular dual plural
    nominative आहुतम् (ā́hutam) आहुते (ā́hute) आहुतानि (ā́hutāni)
    आहुता¹ (ā́hutā¹)
    accusative आहुतम् (ā́hutam) आहुते (ā́hute) आहुतानि (ā́hutāni)
    आहुता¹ (ā́hutā¹)
    instrumental आहुतेन (ā́hutena) आहुताभ्याम् (ā́hutābhyām) आहुतैः (ā́hutaiḥ)
    आहुतेभिः¹ (ā́hutebhiḥ¹)
    dative आहुताय (ā́hutāya) आहुताभ्याम् (ā́hutābhyām) आहुतेभ्यः (ā́hutebhyaḥ)
    ablative आहुतात् (ā́hutāt) आहुताभ्याम् (ā́hutābhyām) आहुतेभ्यः (ā́hutebhyaḥ)
    genitive आहुतस्य (ā́hutasya) आहुतयोः (ā́hutayoḥ) आहुतानाम् (ā́hutānām)
    locative आहुते (ā́hute) आहुतयोः (ā́hutayoḥ) आहुतेषु (ā́huteṣu)
    vocative आहुत (ā́huta) आहुते (ā́hute) आहुतानि (ā́hutāni)
    आहुता¹ (ā́hutā¹)
    • ¹Vedic

    References