इञ्चाक

Sanskrit

Etymology

Borrowed from a Dravidian language.

Pronunciation

Noun

इञ्चाक • (iñcāka) stemm

  1. prawn, shrimp

Declension

Masculine a-stem declension of इञ्चाक
singular dual plural
nominative इञ्चाकः (iñcākaḥ) इञ्चाकौ (iñcākau)
इञ्चाका¹ (iñcākā¹)
इञ्चाकाः (iñcākāḥ)
इञ्चाकासः¹ (iñcākāsaḥ¹)
accusative इञ्चाकम् (iñcākam) इञ्चाकौ (iñcākau)
इञ्चाका¹ (iñcākā¹)
इञ्चाकान् (iñcākān)
instrumental इञ्चाकेन (iñcākena) इञ्चाकाभ्याम् (iñcākābhyām) इञ्चाकैः (iñcākaiḥ)
इञ्चाकेभिः¹ (iñcākebhiḥ¹)
dative इञ्चाकाय (iñcākāya) इञ्चाकाभ्याम् (iñcākābhyām) इञ्चाकेभ्यः (iñcākebhyaḥ)
ablative इञ्चाकात् (iñcākāt) इञ्चाकाभ्याम् (iñcākābhyām) इञ्चाकेभ्यः (iñcākebhyaḥ)
genitive इञ्चाकस्य (iñcākasya) इञ्चाकयोः (iñcākayoḥ) इञ्चाकानाम् (iñcākānām)
locative इञ्चाके (iñcāke) इञ्चाकयोः (iñcākayoḥ) इञ्चाकेषु (iñcākeṣu)
vocative इञ्चाक (iñcāka) इञ्चाकौ (iñcākau)
इञ्चाका¹ (iñcākā¹)
इञ्चाकाः (iñcākāḥ)
इञ्चाकासः¹ (iñcākāsaḥ¹)
  • ¹Vedic

Descendants

  • Eastern:
    • Bengali: ইচলা (icola)
    • Chakma: 𑄄𑄎 (ijā), 𑄃𑄨𑄎 (ijā)
  • Southern:
    • Dhivehi: އިހި (ihi)
    • Sinhalese: ඉසියා (isiyā), ඉහිය (ihiya), ඉස්සා (issā)

References