इट्टा

Prakrit

Noun

इट्टा (iṭṭāf (Kannada ಇಟ್ಟಾ) (attested in Māhārāṣṭrī)

  1. Devanagari script form of 𑀇𑀝𑁆𑀝𑀸 (brick)

Declension

Maharastri declension of इट्टा (feminine)
singular plural
Nominative इट्टा (iṭṭā) इट्टाओ (iṭṭāo) or इट्टाउ (iṭṭāu) or इट्टा (iṭṭā)
Accusative इट्टं (iṭṭaṃ) इट्टाओ (iṭṭāo) or इट्टाउ (iṭṭāu) or इट्टा (iṭṭā)
Instrumental इट्टाए (iṭṭāe) or इट्टाइ (iṭṭāi) or इट्टाअ (iṭṭāa) इट्टाहि (iṭṭāhi) or इट्टाहिं (iṭṭāhiṃ)
Dative
Ablative इट्टाओ (iṭṭāo) or इट्टाउ (iṭṭāu) इट्टाहिंतो (iṭṭāhiṃto)
Genitive इट्टाए (iṭṭāe) or इट्टाइ (iṭṭāi) or इट्टाअ (iṭṭāa) इट्टाण (iṭṭāṇa) or इट्टाणं (iṭṭāṇaṃ)
Locative इट्टाए (iṭṭāe) or इट्टाइ (iṭṭāi) or इट्टाअ (iṭṭāa) इट्टासु (iṭṭāsu) or इट्टासुं (iṭṭāsuṃ)
Vocative इट्टे (iṭṭe) or इट्टा (iṭṭā) इट्टाओ (iṭṭāo) or इट्टाउ (iṭṭāu) or इट्टा (iṭṭā)