इन्द्रागार

Sanskrit

Alternative scripts

Etymology

Compound of इन्द्र (índra, Indra) +‎ आगार (āgāra, house, dwelling)

Pronunciation

Noun

इन्द्रागार • (índrāgāra) stemn

  1. well
    इन्द्रागार किमर्थं सर्वदा गोलः अस्ति?
    indrāgāra kimarthaṃ sarvadā golaḥ asti?
    Why is the well always round?

Declension

Neuter a-stem declension of इन्द्रागार
singular dual plural
nominative इन्द्रागारम् (índrāgāram) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
accusative इन्द्रागारम् (índrāgāram) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
instrumental इन्द्रागारेण (índrāgāreṇa) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारैः (índrāgāraiḥ)
इन्द्रागारेभिः¹ (índrāgārebhiḥ¹)
dative इन्द्रागाराय (índrāgārāya) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारेभ्यः (índrāgārebhyaḥ)
ablative इन्द्रागारात् (índrāgārāt) इन्द्रागाराभ्याम् (índrāgārābhyām) इन्द्रागारेभ्यः (índrāgārebhyaḥ)
genitive इन्द्रागारस्य (índrāgārasya) इन्द्रागारयोः (índrāgārayoḥ) इन्द्रागाराणाम् (índrāgārāṇām)
locative इन्द्रागारे (índrāgāre) इन्द्रागारयोः (índrāgārayoḥ) इन्द्रागारेषु (índrāgāreṣu)
vocative इन्द्रागार (índrāgāra) इन्द्रागारे (índrāgāre) इन्द्रागाराणि (índrāgārāṇi)
इन्द्रागारा¹ (índrāgārā¹)
  • ¹Vedic

Descendants

  • Nepali: इनार (inār)