इषु

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *(H)íšuš (arrow), from Proto-Indo-European *(H)ísus (arrow). Cognate with Avestan 𐬌𐬱𐬎 (išu, arrow), Ancient Greek ἰός (iós, arrow).

Pronunciation

Noun

इषु • (íṣu) stemf or m

  1. arrow
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.95.3:
      इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
      अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
      íṣurná śriyá iṣudhérasanā́ goṣā́ḥ śatasā́ ná ráṃhiḥ.
      avī́re krátau ví davidyutannórā ná māyúṃ citayanta dhúnayaḥ.
      Like a shaft sent for glory from the quiver, or swift-steed winning cattle winning hundreds.
      The lightning seemed to flash, as cowards planned it. The minstrels bleated like a lamb in trouble.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.1:
      नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
      नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
      námaste rudra manyáva utóta íṣave námaḥ.
      námaste astu dhánvane bāhúbhyāmutá te námaḥ.
      Homage to thy wrath, O Rudra, to thine arrow homage also;
      Homage to thy bow,
      And homage to thine arms.

Declension

Feminine u-stem declension of इषु
singular dual plural
nominative इषुः (íṣuḥ) इषू (íṣū) इषवः (íṣavaḥ)
accusative इषुम् (íṣum) इषू (íṣū) इषूः (íṣūḥ)
instrumental इष्वा (íṣvā) इषुभ्याम् (íṣubhyām) इषुभिः (íṣubhiḥ)
dative इषवे (íṣave)
इष्वै¹ (íṣvai¹)
इषुभ्याम् (íṣubhyām) इषुभ्यः (íṣubhyaḥ)
ablative इषोः (íṣoḥ)
इष्वाः¹ (íṣvāḥ¹)
इष्वै² (íṣvai²)
इषुभ्याम् (íṣubhyām) इषुभ्यः (íṣubhyaḥ)
genitive इषोः (íṣoḥ)
इष्वाः¹ (íṣvāḥ¹)
इष्वै² (íṣvai²)
इष्वोः (íṣvoḥ) इषूणाम् (íṣūṇām)
locative इषौ (íṣau)
इष्वाम्¹ (íṣvām¹)
इष्वोः (íṣvoḥ) इषुषु (íṣuṣu)
vocative इषो (íṣo) इषू (íṣū) इषवः (íṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Masculine u-stem declension of इषु
singular dual plural
nominative इषुः (íṣuḥ) इषू (íṣū) इषवः (íṣavaḥ)
accusative इषुम् (íṣum) इषू (íṣū) इषून् (íṣūn)
instrumental इषुणा (íṣuṇā)
इष्वा¹ (íṣvā¹)
इषुभ्याम् (íṣubhyām) इषुभिः (íṣubhiḥ)
dative इषवे (íṣave)
इष्वे¹ (íṣve¹)
इषुभ्याम् (íṣubhyām) इषुभ्यः (íṣubhyaḥ)
ablative इषोः (íṣoḥ)
इष्वः¹ (íṣvaḥ¹)
इषुभ्याम् (íṣubhyām) इषुभ्यः (íṣubhyaḥ)
genitive इषोः (íṣoḥ)
इष्वः¹ (íṣvaḥ¹)
इष्वोः (íṣvoḥ) इषूणाम् (íṣūṇām)
locative इषौ (íṣau) इष्वोः (íṣvoḥ) इषुषु (íṣuṣu)
vocative इषो (íṣo) इषू (íṣū) इषवः (íṣavaḥ)
  • ¹Vedic

Derived terms

  • इषव्य (iṣavyà)
  • इषुका (iṣukā́)
  • इषुकृत् (iṣukṛ́t)
  • इषुमत् (íṣumat)
  • इषूयति (iṣūyáti)

Descendants

  • Malayalam: ഇഷു (iṣu)

References

  • Monier Williams (1899) “इषु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 168, column 3.
  • Lubotsky, Alexander (2011) “íṣu-”, in The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University, pages 235-6