इष्टिका

Sanskrit

Alternative forms

Pronunciation

Noun

इष्टिका • (iṣṭikā) stemf

  1. alternative form of इष्टका (iṣṭakā)

Declension

Feminine ā-stem declension of इष्टिका
singular dual plural
nominative इष्टिका (iṣṭikā) इष्टिके (iṣṭike) इष्टिकाः (iṣṭikāḥ)
accusative इष्टिकाम् (iṣṭikām) इष्टिके (iṣṭike) इष्टिकाः (iṣṭikāḥ)
instrumental इष्टिकया (iṣṭikayā)
इष्टिका¹ (iṣṭikā¹)
इष्टिकाभ्याम् (iṣṭikābhyām) इष्टिकाभिः (iṣṭikābhiḥ)
dative इष्टिकायै (iṣṭikāyai) इष्टिकाभ्याम् (iṣṭikābhyām) इष्टिकाभ्यः (iṣṭikābhyaḥ)
ablative इष्टिकायाः (iṣṭikāyāḥ)
इष्टिकायै² (iṣṭikāyai²)
इष्टिकाभ्याम् (iṣṭikābhyām) इष्टिकाभ्यः (iṣṭikābhyaḥ)
genitive इष्टिकायाः (iṣṭikāyāḥ)
इष्टिकायै² (iṣṭikāyai²)
इष्टिकयोः (iṣṭikayoḥ) इष्टिकानाम् (iṣṭikānām)
locative इष्टिकायाम् (iṣṭikāyām) इष्टिकयोः (iṣṭikayoḥ) इष्टिकासु (iṣṭikāsu)
vocative इष्टिके (iṣṭike) इष्टिके (iṣṭike) इष्टिकाः (iṣṭikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas