इस्लामधर्म

Sanskrit

Alternative scripts

Etymology

From इस्लाम (islāma, Islam) +‎ धर्म (dhárma, religion).

Pronunciation

Noun

इस्लामधर्म • (islāmadharma) stemm

  1. (neologism) Islam

Declension

Masculine a-stem declension of इस्लामधर्म
singular dual plural
nominative इस्लामधर्मः (islāmadharmaḥ) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्माः (islāmadharmāḥ)
इस्लामधर्मासः¹ (islāmadharmāsaḥ¹)
accusative इस्लामधर्मम् (islāmadharmam) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्मान् (islāmadharmān)
instrumental इस्लामधर्मेण (islāmadharmeṇa) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मैः (islāmadharmaiḥ)
इस्लामधर्मेभिः¹ (islāmadharmebhiḥ¹)
dative इस्लामधर्माय (islāmadharmāya) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मेभ्यः (islāmadharmebhyaḥ)
ablative इस्लामधर्मात् (islāmadharmāt) इस्लामधर्माभ्याम् (islāmadharmābhyām) इस्लामधर्मेभ्यः (islāmadharmebhyaḥ)
genitive इस्लामधर्मस्य (islāmadharmasya) इस्लामधर्मयोः (islāmadharmayoḥ) इस्लामधर्माणाम् (islāmadharmāṇām)
locative इस्लामधर्मे (islāmadharme) इस्लामधर्मयोः (islāmadharmayoḥ) इस्लामधर्मेषु (islāmadharmeṣu)
vocative इस्लामधर्म (islāmadharma) इस्लामधर्मौ (islāmadharmau)
इस्लामधर्मा¹ (islāmadharmā¹)
इस्लामधर्माः (islāmadharmāḥ)
इस्लामधर्मासः¹ (islāmadharmāsaḥ¹)
  • ¹Vedic