ईदृश

Sanskrit

Alternative scripts

Etymology

From (i, this, that) +‎ दृश् (dṛś, to see, look).

Pronunciation

Adjective

ईदृश • (īdṛśa) stem

  1. endowed with such qualities, such

Declension

Masculine a-stem declension of ईदृश
singular dual plural
nominative ईदृशः (īdṛśaḥ) ईदृशौ (īdṛśau)
ईदृशा¹ (īdṛśā¹)
ईदृशाः (īdṛśāḥ)
ईदृशासः¹ (īdṛśāsaḥ¹)
accusative ईदृशम् (īdṛśam) ईदृशौ (īdṛśau)
ईदृशा¹ (īdṛśā¹)
ईदृशान् (īdṛśān)
instrumental ईदृशेन (īdṛśena) ईदृशाभ्याम् (īdṛśābhyām) ईदृशैः (īdṛśaiḥ)
ईदृशेभिः¹ (īdṛśebhiḥ¹)
dative ईदृशाय (īdṛśāya) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
ablative ईदृशात् (īdṛśāt) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
genitive ईदृशस्य (īdṛśasya) ईदृशयोः (īdṛśayoḥ) ईदृशानाम् (īdṛśānām)
locative ईदृशे (īdṛśe) ईदृशयोः (īdṛśayoḥ) ईदृशेषु (īdṛśeṣu)
vocative ईदृश (īdṛśa) ईदृशौ (īdṛśau)
ईदृशा¹ (īdṛśā¹)
ईदृशाः (īdṛśāḥ)
ईदृशासः¹ (īdṛśāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of ईदृशी
singular dual plural
nominative ईदृशी (īdṛśī) ईदृश्यौ (īdṛśyau)
ईदृशी¹ (īdṛśī¹)
ईदृश्यः (īdṛśyaḥ)
ईदृशीः¹ (īdṛśīḥ¹)
accusative ईदृशीम् (īdṛśīm) ईदृश्यौ (īdṛśyau)
ईदृशी¹ (īdṛśī¹)
ईदृशीः (īdṛśīḥ)
instrumental ईदृश्या (īdṛśyā) ईदृशीभ्याम् (īdṛśībhyām) ईदृशीभिः (īdṛśībhiḥ)
dative ईदृश्यै (īdṛśyai) ईदृशीभ्याम् (īdṛśībhyām) ईदृशीभ्यः (īdṛśībhyaḥ)
ablative ईदृश्याः (īdṛśyāḥ)
ईदृश्यै² (īdṛśyai²)
ईदृशीभ्याम् (īdṛśībhyām) ईदृशीभ्यः (īdṛśībhyaḥ)
genitive ईदृश्याः (īdṛśyāḥ)
ईदृश्यै² (īdṛśyai²)
ईदृश्योः (īdṛśyoḥ) ईदृशीनाम् (īdṛśīnām)
locative ईदृश्याम् (īdṛśyām) ईदृश्योः (īdṛśyoḥ) ईदृशीषु (īdṛśīṣu)
vocative ईदृशि (īdṛśi) ईदृश्यौ (īdṛśyau)
ईदृशी¹ (īdṛśī¹)
ईदृश्यः (īdṛśyaḥ)
ईदृशीः¹ (īdṛśīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईदृश
singular dual plural
nominative ईदृशम् (īdṛśam) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
ईदृशा¹ (īdṛśā¹)
accusative ईदृशम् (īdṛśam) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
ईदृशा¹ (īdṛśā¹)
instrumental ईदृशेन (īdṛśena) ईदृशाभ्याम् (īdṛśābhyām) ईदृशैः (īdṛśaiḥ)
ईदृशेभिः¹ (īdṛśebhiḥ¹)
dative ईदृशाय (īdṛśāya) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
ablative ईदृशात् (īdṛśāt) ईदृशाभ्याम् (īdṛśābhyām) ईदृशेभ्यः (īdṛśebhyaḥ)
genitive ईदृशस्य (īdṛśasya) ईदृशयोः (īdṛśayoḥ) ईदृशानाम् (īdṛśānām)
locative ईदृशे (īdṛśe) ईदृशयोः (īdṛśayoḥ) ईदृशेषु (īdṛśeṣu)
vocative ईदृश (īdṛśa) ईदृशे (īdṛśe) ईदृशानि (īdṛśāni)
ईदृशा¹ (īdṛśā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “ईदृश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 170/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 204