ईषद्वीर्य

Sanskrit

Alternative forms

Etymology

Compound of ईषद् (īṣad, compounding form of ईषत् (īṣat)) +‎ वीर्य (vīrya).

Pronunciation

Noun

ईषद्वीर्य • (īṣadvīrya) stemm

  1. the almond tree
    Synonyms: नेत्रोपम (netropama), वाताद (vātāda)

Declension

Masculine a-stem declension of ईषद्वीर्य
singular dual plural
nominative ईषद्वीर्यः (īṣadvīryaḥ) ईषद्वीर्यौ (īṣadvīryau)
ईषद्वीर्या¹ (īṣadvīryā¹)
ईषद्वीर्याः (īṣadvīryāḥ)
ईषद्वीर्यासः¹ (īṣadvīryāsaḥ¹)
accusative ईषद्वीर्यम् (īṣadvīryam) ईषद्वीर्यौ (īṣadvīryau)
ईषद्वीर्या¹ (īṣadvīryā¹)
ईषद्वीर्यान् (īṣadvīryān)
instrumental ईषद्वीर्येण (īṣadvīryeṇa) ईषद्वीर्याभ्याम् (īṣadvīryābhyām) ईषद्वीर्यैः (īṣadvīryaiḥ)
ईषद्वीर्येभिः¹ (īṣadvīryebhiḥ¹)
dative ईषद्वीर्याय (īṣadvīryāya) ईषद्वीर्याभ्याम् (īṣadvīryābhyām) ईषद्वीर्येभ्यः (īṣadvīryebhyaḥ)
ablative ईषद्वीर्यात् (īṣadvīryāt) ईषद्वीर्याभ्याम् (īṣadvīryābhyām) ईषद्वीर्येभ्यः (īṣadvīryebhyaḥ)
genitive ईषद्वीर्यस्य (īṣadvīryasya) ईषद्वीर्ययोः (īṣadvīryayoḥ) ईषद्वीर्याणाम् (īṣadvīryāṇām)
locative ईषद्वीर्ये (īṣadvīrye) ईषद्वीर्ययोः (īṣadvīryayoḥ) ईषद्वीर्येषु (īṣadvīryeṣu)
vocative ईषद्वीर्य (īṣadvīrya) ईषद्वीर्यौ (īṣadvīryau)
ईषद्वीर्या¹ (īṣadvīryā¹)
ईषद्वीर्याः (īṣadvīryāḥ)
ईषद्वीर्यासः¹ (īṣadvīryāsaḥ¹)
  • ¹Vedic

References