उक्त

See also: उक्ति

Hindi

Etymology

Borrowed from Sanskrit उक्त (uktá).

Pronunciation

  • (Delhi) IPA(key): /ʊkt̪/

Adjective

उक्त • (ukt) (indeclinable)

  1. uttered, said, spoken
    Synonyms: कहा हुआ (kahā huā), बोला हुआ (bolā huā)

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *uktás (said, spoken), from Proto-Indo-European *ukʷ-tó-s, from *wekʷ- (to speak). Cognate with Avestan 𐬎𐬑𐬙𐬀 (uxta, said, spoken). Compare also Old Armenian ուխտ (uxt), an Iranian borrowing.

Pronunciation

Adjective

उक्त • (uktá) stem

  1. uttered, said, spoken

Declension

Masculine a-stem declension of उक्त
singular dual plural
nominative उक्तः (uktaḥ) उक्तौ (uktau) उक्ताः (uktāḥ)
accusative उक्तम् (uktam) उक्तौ (uktau) उक्तान् (uktān)
instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)
vocative उक्त (ukta) उक्तौ (uktau) उक्ताः (uktāḥ)
Feminine ā-stem declension of उक्त
singular dual plural
nominative उक्ता (uktā) उक्ते (ukte) उक्ताः (uktāḥ)
accusative उक्ताम् (uktām) उक्ते (ukte) उक्ताः (uktāḥ)
instrumental उक्तया (uktayā) उक्ताभ्याम् (uktābhyām) उक्ताभिः (uktābhiḥ)
dative उक्तायै (uktāyai) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
ablative उक्तायाः (uktāyāḥ) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
genitive उक्तायाः (uktāyāḥ) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
locative उक्तायाम् (uktāyām) उक्तयोः (uktayoḥ) उक्तासु (uktāsu)
vocative उक्ते (ukte) उक्ते (ukte) उक्ताः (uktāḥ)
Neuter a-stem declension of उक्त
singular dual plural
nominative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
accusative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)
vocative उक्त (ukta) उक्ते (ukte) उक्तानि (uktāni)

Noun

उक्त • (uktá) stemn

  1. word, sentence (Śiś.)
  2. (n or f) a stanza of four lines (with one syllabic instant or one long or two short syllables in each)

Declension

Neuter a-stem declension of उक्त
singular dual plural
nominative उक्तम् (uktám) उक्ते (ukté) उक्तानि (uktā́ni)
उक्ता¹ (uktā́¹)
accusative उक्तम् (uktám) उक्ते (ukté) उक्तानि (uktā́ni)
उक्ता¹ (uktā́¹)
instrumental उक्तेन (ukténa) उक्ताभ्याम् (uktā́bhyām) उक्तैः (uktaíḥ)
उक्तेभिः¹ (uktébhiḥ¹)
dative उक्ताय (uktā́ya) उक्ताभ्याम् (uktā́bhyām) उक्तेभ्यः (uktébhyaḥ)
ablative उक्तात् (uktā́t) उक्ताभ्याम् (uktā́bhyām) उक्तेभ्यः (uktébhyaḥ)
genitive उक्तस्य (uktásya) उक्तयोः (uktáyoḥ) उक्तानाम् (uktā́nām)
locative उक्ते (ukté) उक्तयोः (uktáyoḥ) उक्तेषु (uktéṣu)
vocative उक्त (úkta) उक्ते (úkte) उक्तानि (úktāni)
उक्ता¹ (úktā¹)
  • ¹Vedic
Feminine ā-stem declension of उक्ता
singular dual plural
nominative उक्ता (uktā́) उक्ते (ukté) उक्ताः (uktā́ḥ)
accusative उक्ताम् (uktā́m) उक्ते (ukté) उक्ताः (uktā́ḥ)
instrumental उक्तया (uktáyā)
उक्ता¹ (uktā́¹)
उक्ताभ्याम् (uktā́bhyām) उक्ताभिः (uktā́bhiḥ)
dative उक्तायै (uktā́yai) उक्ताभ्याम् (uktā́bhyām) उक्ताभ्यः (uktā́bhyaḥ)
ablative उक्तायाः (uktā́yāḥ)
उक्तायै² (uktā́yai²)
उक्ताभ्याम् (uktā́bhyām) उक्ताभ्यः (uktā́bhyaḥ)
genitive उक्तायाः (uktā́yāḥ)
उक्तायै² (uktā́yai²)
उक्तयोः (uktáyoḥ) उक्तानाम् (uktā́nām)
locative उक्तायाम् (uktā́yām) उक्तयोः (uktáyoḥ) उक्तासु (uktā́su)
vocative उक्ते (úkte) उक्ते (úkte) उक्ताः (úktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References