उच्चय

Sanskrit

Alternative scripts

Etymology

From the root उच्चि (ucci).

Pronunciation

Noun

उच्चय • (uccaya) stemm

  1. gathering, picking up from the ground
  2. adding to, annumeration
  3. collection, heap, plenty, multitude

Declension

Masculine a-stem declension of उच्चय
singular dual plural
nominative उच्चयः (uccayaḥ) उच्चयौ (uccayau)
उच्चया¹ (uccayā¹)
उच्चयाः (uccayāḥ)
उच्चयासः¹ (uccayāsaḥ¹)
accusative उच्चयम् (uccayam) उच्चयौ (uccayau)
उच्चया¹ (uccayā¹)
उच्चयान् (uccayān)
instrumental उच्चयेन (uccayena) उच्चयाभ्याम् (uccayābhyām) उच्चयैः (uccayaiḥ)
उच्चयेभिः¹ (uccayebhiḥ¹)
dative उच्चयाय (uccayāya) उच्चयाभ्याम् (uccayābhyām) उच्चयेभ्यः (uccayebhyaḥ)
ablative उच्चयात् (uccayāt) उच्चयाभ्याम् (uccayābhyām) उच्चयेभ्यः (uccayebhyaḥ)
genitive उच्चयस्य (uccayasya) उच्चययोः (uccayayoḥ) उच्चयानाम् (uccayānām)
locative उच्चये (uccaye) उच्चययोः (uccayayoḥ) उच्चयेषु (uccayeṣu)
vocative उच्चय (uccaya) उच्चयौ (uccayau)
उच्चया¹ (uccayā¹)
उच्चयाः (uccayāḥ)
उच्चयासः¹ (uccayāsaḥ¹)
  • ¹Vedic

References