उच्चारण

Hindi

Etymology

Borrowed from Sanskrit उच्चारण (uccāraṇa, recitation, enunciation, pronunciation).

Pronunciation

  • (Delhi) IPA(key): /ʊt̪.t͡ʃɑː.ɾəɳ/, [ʊt̚.t͡ʃäː.ɾɐ̃ɳ]

Noun

उच्चारण • (uccāraṇm

  1. pronunciation (method of speaking words)
    Synonym: तलफ़्फ़ुज़ (talaffuz)
    इस शब्द का उच्चारण क्या है?
    is śabd kā uccāraṇ kyā hai?
    What is this word's pronunciation?
  2. accent (particular style of speech)
    Synonyms: लहजा (lahjā), स्वरपात (svarpāt)

Declension

Declension of उच्चारण (masc cons-stem)
singular plural
direct उच्चारण
uccāraṇ
उच्चारण
uccāraṇ
oblique उच्चारण
uccāraṇ
उच्चारणों
uccāraṇõ
vocative उच्चारण
uccāraṇ
उच्चारणो
uccāraṇo

Sanskrit

Alternative scripts

Etymology

उच्- (uc-, combining form of उद्- (ud-)) +‎ चारण (cāraṇa, pasturing, tending), the latter from चार (cāra, motion, wandering).

Pronunciation

  • (Vedic) IPA(key): /ut.t͡ɕɑː.ɾɐ.ɳɐ/, [ut̚.t͡ɕɑː.ɾɐ.ɳɐ]
  • (Classical Sanskrit) IPA(key): /ut̪.t͡ɕɑː.ɾɐ.ɳɐ/, [ut̪̚.t͡ɕɑː.ɾɐ.ɳɐ]

Noun

उच्चारण • (uccāraṇa) stemn

  1. pronunciation, articulation, enunciation

Declension

Neuter a-stem declension of उच्चारण
singular dual plural
nominative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
उच्चारणा¹ (uccāraṇā¹)
accusative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
उच्चारणा¹ (uccāraṇā¹)
instrumental उच्चारणेन (uccāraṇena) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणैः (uccāraṇaiḥ)
उच्चारणेभिः¹ (uccāraṇebhiḥ¹)
dative उच्चारणाय (uccāraṇāya) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
ablative उच्चारणात् (uccāraṇāt) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
genitive उच्चारणस्य (uccāraṇasya) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
locative उच्चारणे (uccāraṇe) उच्चारणयोः (uccāraṇayoḥ) उच्चारणेषु (uccāraṇeṣu)
vocative उच्चारण (uccāraṇa) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
उच्चारणा¹ (uccāraṇā¹)
  • ¹Vedic

Adjective

उच्चारण • (uccāraṇa) stem

  1. making audible

Declension

Masculine a-stem declension of उच्चारण
singular dual plural
nominative उच्चारणः (uccāraṇaḥ) उच्चारणौ (uccāraṇau) उच्चारणाः (uccāraṇāḥ)
accusative उच्चारणम् (uccāraṇam) उच्चारणौ (uccāraṇau) उच्चारणान् (uccāraṇān)
instrumental उच्चारणेन (uccāraṇena) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणैः (uccāraṇaiḥ)
dative उच्चारणाय (uccāraṇāya) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
ablative उच्चारणात् (uccāraṇāt) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
genitive उच्चारणस्य (uccāraṇasya) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
locative उच्चारणे (uccāraṇe) उच्चारणयोः (uccāraṇayoḥ) उच्चारणेषु (uccāraṇeṣu)
vocative उच्चारण (uccāraṇa) उच्चारणौ (uccāraṇau) उच्चारणाः (uccāraṇāḥ)
Feminine ā-stem declension of उच्चारण
singular dual plural
nominative उच्चारणा (uccāraṇā) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
accusative उच्चारणाम् (uccāraṇām) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
instrumental उच्चारणया (uccāraṇayā) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभिः (uccāraṇābhiḥ)
dative उच्चारणायै (uccāraṇāyai) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभ्यः (uccāraṇābhyaḥ)
ablative उच्चारणायाः (uccāraṇāyāḥ) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणाभ्यः (uccāraṇābhyaḥ)
genitive उच्चारणायाः (uccāraṇāyāḥ) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
locative उच्चारणायाम् (uccāraṇāyām) उच्चारणयोः (uccāraṇayoḥ) उच्चारणासु (uccāraṇāsu)
vocative उच्चारणे (uccāraṇe) उच्चारणे (uccāraṇe) उच्चारणाः (uccāraṇāḥ)
Neuter a-stem declension of उच्चारण
singular dual plural
nominative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
accusative उच्चारणम् (uccāraṇam) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)
instrumental उच्चारणेन (uccāraṇena) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणैः (uccāraṇaiḥ)
dative उच्चारणाय (uccāraṇāya) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
ablative उच्चारणात् (uccāraṇāt) उच्चारणाभ्याम् (uccāraṇābhyām) उच्चारणेभ्यः (uccāraṇebhyaḥ)
genitive उच्चारणस्य (uccāraṇasya) उच्चारणयोः (uccāraṇayoḥ) उच्चारणानाम् (uccāraṇānām)
locative उच्चारणे (uccāraṇe) उच्चारणयोः (uccāraṇayoḥ) उच्चारणेषु (uccāraṇeṣu)
vocative उच्चारण (uccāraṇa) उच्चारणे (uccāraṇe) उच्चारणानि (uccāraṇāni)

References