उच्चैःश्रवस्

Sanskrit

Alternative scripts

Etymology

Compound of उच्चैः (uccaíḥ, loudly) +‎ श्रवस् (śrávas, fame, glory)

Pronunciation

Proper noun

उच्चैःश्रवस् • (uccaiḥśravas) stemm

  1. (Hinduism) Uccaiḥśravas, a divine horse, one of Indra's two vahanas.

Declension

Masculine as-stem declension of उच्चैःश्रवस्
singular dual plural
nominative उच्चैःश्रवाः (uccaiḥśravāḥ) उच्चैःश्रवसौ (uccaiḥśravasau) उच्चैःश्रवसः (uccaiḥśravasaḥ)
accusative उच्चैःश्रवसम् (uccaiḥśravasam) उच्चैःश्रवसौ (uccaiḥśravasau) उच्चैःश्रवसः (uccaiḥśravasaḥ)
instrumental उच्चैःश्रवसा (uccaiḥśravasā) उच्चैःश्रवोभ्याम् (uccaiḥśravobhyām) उच्चैःश्रवोभिः (uccaiḥśravobhiḥ)
dative उच्चैःश्रवसे (uccaiḥśravase) उच्चैःश्रवोभ्याम् (uccaiḥśravobhyām) उच्चैःश्रवोभ्यः (uccaiḥśravobhyaḥ)
ablative उच्चैःश्रवसः (uccaiḥśravasaḥ) उच्चैःश्रवोभ्याम् (uccaiḥśravobhyām) उच्चैःश्रवोभ्यः (uccaiḥśravobhyaḥ)
genitive उच्चैःश्रवसः (uccaiḥśravasaḥ) उच्चैःश्रवसोः (uccaiḥśravasoḥ) उच्चैःश्रवसाम् (uccaiḥśravasām)
locative उच्चैःश्रवसि (uccaiḥśravasi) उच्चैःश्रवसोः (uccaiḥśravasoḥ) उच्चैःश्रवःसु (uccaiḥśravaḥsu)
vocative उच्चैःश्रवः (uccaiḥśravaḥ) उच्चैःश्रवसौ (uccaiḥśravasau) उच्चैःश्रवसः (uccaiḥśravasaḥ)