उच्छित्ति

Sanskrit

Alternative scripts

Etymology

From उद् (ud) + Proto-Indo-European *skéyd-ti-s ~ *skid-téy-s (act of splitting, cleaving), from the root *skeyd- (to split). Compare Ancient Greek σχίσις (skhísis, cleaving, parting, division).

Pronunciation

Noun

उच्छित्ति • (úcchitti) stemf

  1. breaking, cutting, splitting; ruin, destruction, extirpation
    • c. 400 BCE, Mahābhārata 1.60:
      त्यागिनः प्रसृतस्येह नोच्छित्तिर् विद्यते क्वचित् ॥
      tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit.
      The renouncer that rigidly adheres [to this mode of life, in which one is free to do all acts], does not have to encounter destruction either here or hereafter.

Declension

Feminine i-stem declension of उच्छित्ति
singular dual plural
nominative उच्छित्तिः (úcchittiḥ) उच्छित्ती (úcchittī) उच्छित्तयः (úcchittayaḥ)
accusative उच्छित्तिम् (úcchittim) उच्छित्ती (úcchittī) उच्छित्तीः (úcchittīḥ)
instrumental उच्छित्त्या (úcchittyā)
उच्छित्ती¹ (úcchittī¹)
उच्छित्तिभ्याम् (úcchittibhyām) उच्छित्तिभिः (úcchittibhiḥ)
dative उच्छित्तये (úcchittaye)
उच्छित्त्यै² (úcchittyai²)
उच्छित्ती¹ (úcchittī¹)
उच्छित्तिभ्याम् (úcchittibhyām) उच्छित्तिभ्यः (úcchittibhyaḥ)
ablative उच्छित्तेः (úcchitteḥ)
उच्छित्त्याः² (úcchittyāḥ²)
उच्छित्त्यै³ (úcchittyai³)
उच्छित्तिभ्याम् (úcchittibhyām) उच्छित्तिभ्यः (úcchittibhyaḥ)
genitive उच्छित्तेः (úcchitteḥ)
उच्छित्त्याः² (úcchittyāḥ²)
उच्छित्त्यै³ (úcchittyai³)
उच्छित्त्योः (úcchittyoḥ) उच्छित्तीनाम् (úcchittīnām)
locative उच्छित्तौ (úcchittau)
उच्छित्त्याम्² (úcchittyām²)
उच्छित्ता¹ (úcchittā¹)
उच्छित्त्योः (úcchittyoḥ) उच्छित्तिषु (úcchittiṣu)
vocative उच्छित्ते (úcchitte) उच्छित्ती (úcchittī) उच्छित्तयः (úcchittayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

  • अनुच्छित्ति (anucchitti)
  • समुच्छित्ति (samucchitti)
  • सर्वोच्छित्ति (sarvocchitti)
  • व्युच्छित्ति (vyucchitti)

References