उत्तरा

Sanskrit

Alternative scripts

Etymology

From उत्तर (uttara)

Pronunciation

Proper noun

उत्तरा • (uttarā) stemf

  1. (Hinduism) Uttara, wife of Abhimanyu, and the mother of परीक्षित्.

Declension

Feminine ā-stem declension of उत्तरा
singular dual plural
nominative उत्तरा (uttarā) उत्तरे (uttare) उत्तराः (uttarāḥ)
accusative उत्तराम् (uttarām) उत्तरे (uttare) उत्तराः (uttarāḥ)
instrumental उत्तरया (uttarayā)
उत्तरा¹ (uttarā¹)
उत्तराभ्याम् (uttarābhyām) उत्तराभिः (uttarābhiḥ)
dative उत्तरायै (uttarāyai) उत्तराभ्याम् (uttarābhyām) उत्तराभ्यः (uttarābhyaḥ)
ablative उत्तरायाः (uttarāyāḥ)
उत्तरायै² (uttarāyai²)
उत्तराभ्याम् (uttarābhyām) उत्तराभ्यः (uttarābhyaḥ)
genitive उत्तरायाः (uttarāyāḥ)
उत्तरायै² (uttarāyai²)
उत्तरयोः (uttarayoḥ) उत्तराणाम् (uttarāṇām)
locative उत्तरायाम् (uttarāyām) उत्तरयोः (uttarayoḥ) उत्तरासु (uttarāsu)
vocative उत्तरे (uttare) उत्तरे (uttare) उत्तराः (uttarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas