उत्पीठिका

Hindi

Etymology

Borrowed from Sanskrit उत्पीठिका (utpīṭhikā).

Pronunciation

  • (Delhi) IPA(key): /ʊt̪.piː.ʈʰɪ.kɑː/, [ʊt̪.piː.ʈʰɪ.käː]

Noun

उत्पीठिका • (utpīṭhikāf (Urdu spelling اتپیٹھکا)

  1. table
    Synonyms: मेज़ (mez), टेबल (ṭebal)

Declension

Declension of उत्पीठिका (fem ā-stem)
singular plural
direct उत्पीठिका
utpīṭhikā
उत्पीठिकाएँ
utpīṭhikāẽ
oblique उत्पीठिका
utpīṭhikā
उत्पीठिकाओं
utpīṭhikāõ
vocative उत्पीठिका
utpīṭhikā
उत्पीठिकाओ
utpīṭhikāo

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) +‎ पीठ (pīṭha) +‎ -इका (-ikā).

Pronunciation

Noun

उत्पीठिका • (utpīṭhikā) stemf

  1. (neologism) table

Declension

Feminine ā-stem declension of उत्पीठिका
singular dual plural
nominative उत्पीठिका (utpīṭhikā) उत्पीठिके (utpīṭhike) उत्पीठिकाः (utpīṭhikāḥ)
accusative उत्पीठिकाम् (utpīṭhikām) उत्पीठिके (utpīṭhike) उत्पीठिकाः (utpīṭhikāḥ)
instrumental उत्पीठिकया (utpīṭhikayā)
उत्पीठिका¹ (utpīṭhikā¹)
उत्पीठिकाभ्याम् (utpīṭhikābhyām) उत्पीठिकाभिः (utpīṭhikābhiḥ)
dative उत्पीठिकायै (utpīṭhikāyai) उत्पीठिकाभ्याम् (utpīṭhikābhyām) उत्पीठिकाभ्यः (utpīṭhikābhyaḥ)
ablative उत्पीठिकायाः (utpīṭhikāyāḥ)
उत्पीठिकायै² (utpīṭhikāyai²)
उत्पीठिकाभ्याम् (utpīṭhikābhyām) उत्पीठिकाभ्यः (utpīṭhikābhyaḥ)
genitive उत्पीठिकायाः (utpīṭhikāyāḥ)
उत्पीठिकायै² (utpīṭhikāyai²)
उत्पीठिकयोः (utpīṭhikayoḥ) उत्पीठिकानाम् (utpīṭhikānām)
locative उत्पीठिकायाम् (utpīṭhikāyām) उत्पीठिकयोः (utpīṭhikayoḥ) उत्पीठिकासु (utpīṭhikāsu)
vocative उत्पीठिके (utpīṭhike) उत्पीठिके (utpīṭhike) उत्पीठिकाः (utpīṭhikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas