उदात्त

Sanskrit

Alternative scripts

Etymology

Compound of उद्- (ud-) +‎ आत्त (ātta).

Pronunciation

Adjective

उदात्त • (udātta) stem

  1. lifted, upraised, lofty, elevated, high
  2. arisen, come forth
  3. highly or acutely accented
  4. high, great, illustrious
  5. generous, gentle, bountiful
  6. giving, a donor
  7. haughty, pompous
  8. dear, beloved

Declension

Masculine a-stem declension of उदात्त
singular dual plural
nominative उदात्तः (udāttaḥ) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्ताः (udāttāḥ)
उदात्तासः¹ (udāttāsaḥ¹)
accusative उदात्तम् (udāttam) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्तान् (udāttān)
instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
उदात्तेभिः¹ (udāttebhiḥ¹)
dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)
vocative उदात्त (udātta) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्ताः (udāttāḥ)
उदात्तासः¹ (udāttāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उदात्ता
singular dual plural
nominative उदात्ता (udāttā) उदात्ते (udātte) उदात्ताः (udāttāḥ)
accusative उदात्ताम् (udāttām) उदात्ते (udātte) उदात्ताः (udāttāḥ)
instrumental उदात्तया (udāttayā)
उदात्ता¹ (udāttā¹)
उदात्ताभ्याम् (udāttābhyām) उदात्ताभिः (udāttābhiḥ)
dative उदात्तायै (udāttāyai) उदात्ताभ्याम् (udāttābhyām) उदात्ताभ्यः (udāttābhyaḥ)
ablative उदात्तायाः (udāttāyāḥ)
उदात्तायै² (udāttāyai²)
उदात्ताभ्याम् (udāttābhyām) उदात्ताभ्यः (udāttābhyaḥ)
genitive उदात्तायाः (udāttāyāḥ)
उदात्तायै² (udāttāyai²)
उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
locative उदात्तायाम् (udāttāyām) उदात्तयोः (udāttayoḥ) उदात्तासु (udāttāsu)
vocative उदात्ते (udātte) उदात्ते (udātte) उदात्ताः (udāttāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उदात्त
singular dual plural
nominative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
accusative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
उदात्तेभिः¹ (udāttebhiḥ¹)
dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)
vocative उदात्त (udātta) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
  • ¹Vedic

Noun

उदात्त • (udātta) stemm

  1. udātta
  2. a gift, donation
  3. a kind of musical instrument
  4. a large drum
  5. an ornament or figure of speech in rhetoric
  6. work, business

Declension

Masculine a-stem declension of उदात्त
singular dual plural
nominative उदात्तः (udāttaḥ) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्ताः (udāttāḥ)
उदात्तासः¹ (udāttāsaḥ¹)
accusative उदात्तम् (udāttam) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्तान् (udāttān)
instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
उदात्तेभिः¹ (udāttebhiḥ¹)
dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)
vocative उदात्त (udātta) उदात्तौ (udāttau)
उदात्ता¹ (udāttā¹)
उदात्ताः (udāttāḥ)
उदात्तासः¹ (udāttāsaḥ¹)
  • ¹Vedic

Noun

उदात्त • (udātta) stemn

  1. pompous or showy speech

Declension

Neuter a-stem declension of उदात्त
singular dual plural
nominative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
accusative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
उदात्तेभिः¹ (udāttebhiḥ¹)
dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)
vocative उदात्त (udātta) उदात्ते (udātte) उदात्तानि (udāttāni)
उदात्ता¹ (udāttā¹)
  • ¹Vedic