उदान

See also: उदन्

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) +‎ आन (āna).

Pronunciation

Noun

उदान • (udāna) stemm (root उदन्)

  1. breathing upwards
  2. one of the five vital airs of the human body (that which is in the throat and rises upwards)
  3. the navel
  4. an eyelash

Declension

Masculine a-stem declension of उदान
singular dual plural
nominative उदानः (udānaḥ) उदानौ (udānau)
उदाना¹ (udānā¹)
उदानाः (udānāḥ)
उदानासः¹ (udānāsaḥ¹)
accusative उदानम् (udānam) उदानौ (udānau)
उदाना¹ (udānā¹)
उदानान् (udānān)
instrumental उदानेन (udānena) उदानाभ्याम् (udānābhyām) उदानैः (udānaiḥ)
उदानेभिः¹ (udānebhiḥ¹)
dative उदानाय (udānāya) उदानाभ्याम् (udānābhyām) उदानेभ्यः (udānebhyaḥ)
ablative उदानात् (udānāt) उदानाभ्याम् (udānābhyām) उदानेभ्यः (udānebhyaḥ)
genitive उदानस्य (udānasya) उदानयोः (udānayoḥ) उदानानाम् (udānānām)
locative उदाने (udāne) उदानयोः (udānayoḥ) उदानेषु (udāneṣu)
vocative उदान (udāna) उदानौ (udānau)
उदाना¹ (udānā¹)
उदानाः (udānāḥ)
उदानासः¹ (udānāsaḥ¹)
  • ¹Vedic

Descendants

  • Telugu: ఉదానము (udānamu)
  • Tocharian B: udāṃ