उदासिन्

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) +‎ आस (āsa) +‎ -इन् (-in).

Pronunciation

Adjective

उदासिन् • (udāsin) stem

  1. indifferent, disregarding
  2. one who has no desire nor affection for anything

Declension

Masculine in-stem declension of उदासिन्
singular dual plural
nominative उदासी (udāsī) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
accusative उदासिनम् (udāsinam) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
instrumental उदासिना (udāsinā) उदासिभ्याम् (udāsibhyām) उदासिभिः (udāsibhiḥ)
dative उदासिने (udāsine) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
ablative उदासिनः (udāsinaḥ) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
genitive उदासिनः (udāsinaḥ) उदासिनोः (udāsinoḥ) उदासिनाम् (udāsinām)
locative उदासिनि (udāsini) उदासिनोः (udāsinoḥ) उदासिषु (udāsiṣu)
vocative उदासिन् (udāsin) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
  • ¹Vedic
Feminine ī-stem declension of उदासिनी
singular dual plural
nominative उदासिनी (udāsinī) उदासिन्यौ (udāsinyau)
उदासिनी¹ (udāsinī¹)
उदासिन्यः (udāsinyaḥ)
उदासिनीः¹ (udāsinīḥ¹)
accusative उदासिनीम् (udāsinīm) उदासिन्यौ (udāsinyau)
उदासिनी¹ (udāsinī¹)
उदासिनीः (udāsinīḥ)
instrumental उदासिन्या (udāsinyā) उदासिनीभ्याम् (udāsinībhyām) उदासिनीभिः (udāsinībhiḥ)
dative उदासिन्यै (udāsinyai) उदासिनीभ्याम् (udāsinībhyām) उदासिनीभ्यः (udāsinībhyaḥ)
ablative उदासिन्याः (udāsinyāḥ)
उदासिन्यै² (udāsinyai²)
उदासिनीभ्याम् (udāsinībhyām) उदासिनीभ्यः (udāsinībhyaḥ)
genitive उदासिन्याः (udāsinyāḥ)
उदासिन्यै² (udāsinyai²)
उदासिन्योः (udāsinyoḥ) उदासिनीनाम् (udāsinīnām)
locative उदासिन्याम् (udāsinyām) उदासिन्योः (udāsinyoḥ) उदासिनीषु (udāsinīṣu)
vocative उदासिनि (udāsini) उदासिन्यौ (udāsinyau)
उदासिनी¹ (udāsinī¹)
उदासिन्यः (udāsinyaḥ)
उदासिनीः¹ (udāsinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of उदासिन्
singular dual plural
nominative उदासि (udāsi) उदासिनी (udāsinī) उदासीनि (udāsīni)
accusative उदासि (udāsi) उदासिनी (udāsinī) उदासीनि (udāsīni)
instrumental उदासिना (udāsinā) उदासिभ्याम् (udāsibhyām) उदासिभिः (udāsibhiḥ)
dative उदासिने (udāsine) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
ablative उदासिनः (udāsinaḥ) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
genitive उदासिनः (udāsinaḥ) उदासिनोः (udāsinoḥ) उदासिनाम् (udāsinām)
locative उदासिनि (udāsini) उदासिनोः (udāsinoḥ) उदासिषु (udāsiṣu)
vocative उदासि (udāsi)
उदासिन् (udāsin)
उदासिनी (udāsinī) उदासीनि (udāsīni)

Noun

उदासिन् • (udāsin) stemm

  1. a stoic, philosopher
  2. any religious mendicant

Declension

Masculine in-stem declension of उदासिन्
singular dual plural
nominative उदासी (udāsī) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
accusative उदासिनम् (udāsinam) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
instrumental उदासिना (udāsinā) उदासिभ्याम् (udāsibhyām) उदासिभिः (udāsibhiḥ)
dative उदासिने (udāsine) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
ablative उदासिनः (udāsinaḥ) उदासिभ्याम् (udāsibhyām) उदासिभ्यः (udāsibhyaḥ)
genitive उदासिनः (udāsinaḥ) उदासिनोः (udāsinoḥ) उदासिनाम् (udāsinām)
locative उदासिनि (udāsini) उदासिनोः (udāsinoḥ) उदासिषु (udāsiṣu)
vocative उदासिन् (udāsin) उदासिनौ (udāsinau)
उदासिना¹ (udāsinā¹)
उदासिनः (udāsinaḥ)
  • ¹Vedic

Descendants

  • → Hindustani:
    Hindi: उदासी (udāsī)
    Urdu: اداسی (udāsī)

References