उद्गातृ

Sanskrit

Alternative scripts

Etymology

उद्- (ud-, out, forth) +‎ गातृ (gātṛ, singer), from Proto-Indo-European *geH-tōr.

Pronunciation

Noun

उद्गातृ • (ud-gātṛ́) stemm

  1. one of the four chief-priests (namely the one who chants the hymns of the Samaveda), chanter
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.43.2:
      उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि।
      वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द॥
      udgātéva śakune sā́ma gāyasi brahmaputrá iva sávaneṣu śaṃsasi.
      vṛ́ṣeva vājī́ śíśumatīrapī́tyā sarváto naḥ śakune bhadrámā́ vada viśváto naḥ śakune púṇyamā́ vada.
      Thou like the chanter-priest chantest the holy song, O Bird; thou singest at libations like a Brahman's son.
      Even as a vigorous horse when he comes near the mare, announce to us good fortune, Bird, on every side, proclaim in all directions happy luck, O Bird.

Declension

Masculine ṛ-stem declension of उद्गातृ
singular dual plural
nominative उद्गाता (udgātā́) उद्गातारौ (udgātā́rau)
उद्गातारा¹ (udgātā́rā¹)
उद्गातारः (udgātā́raḥ)
accusative उद्गातारम् (udgātā́ram) उद्गातारौ (udgātā́rau)
उद्गातारा¹ (udgātā́rā¹)
उद्गातॄन् (udgātṝ́n)
instrumental उद्गात्रा (udgātrā́) उद्गातृभ्याम् (udgātṛ́bhyām) उद्गातृभिः (udgātṛ́bhiḥ)
dative उद्गात्रे (udgātré) उद्गातृभ्याम् (udgātṛ́bhyām) उद्गातृभ्यः (udgātṛ́bhyaḥ)
ablative उद्गातुः (udgātúḥ) उद्गातृभ्याम् (udgātṛ́bhyām) उद्गातृभ्यः (udgātṛ́bhyaḥ)
genitive उद्गातुः (udgātúḥ) उद्गात्रोः (udgātróḥ) उद्गातॄणाम् (udgātṝṇā́m)
locative उद्गातरि (udgātári) उद्गात्रोः (udgātróḥ) उद्गातृषु (udgātṛ́ṣu)
vocative उद्गातः (údgātaḥ) उद्गातारौ (údgātārau)
उद्गातारा¹ (údgātārā¹)
उद्गातारः (údgātāraḥ)
  • ¹Vedic

References