उद्घाटिताङ्ग

Sanskrit

Alternative scripts

Etymology

Compound of उद्घाटित (udghāṭita, opened, exposed) +‎ अङ्ग (áṅga, body), literally whose body is exposed.

Pronunciation

  • (Vedic) IPA(key): /ud.ɡʱɑː.ʈi.tɑːŋ.ɡɐ/, [ud̚.ɡʱɑː.ʈi.tɑːŋ.ɡɐ]
  • (Classical Sanskrit) IPA(key): /ud̪.ɡʱɑː.ʈi.t̪ɑːŋ.ɡɐ/, [ud̪̚.ɡʱɑː.ʈi.t̪ɑːŋ.ɡɐ]

Adjective

उद्घाटिताङ्ग • (udghāṭitāṅga) stem

  1. naked
    Synonyms: see Thesaurus:नग्न

Declension

Masculine a-stem declension of उद्घाटिताङ्ग
singular dual plural
nominative उद्घाटिताङ्गः (udghāṭitāṅgaḥ) उद्घाटिताङ्गौ (udghāṭitāṅgau)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
उद्घाटिताङ्गाः (udghāṭitāṅgāḥ)
उद्घाटिताङ्गासः¹ (udghāṭitāṅgāsaḥ¹)
accusative उद्घाटिताङ्गम् (udghāṭitāṅgam) उद्घाटिताङ्गौ (udghāṭitāṅgau)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
उद्घाटिताङ्गान् (udghāṭitāṅgān)
instrumental उद्घाटिताङ्गेन (udghāṭitāṅgena) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गैः (udghāṭitāṅgaiḥ)
उद्घाटिताङ्गेभिः¹ (udghāṭitāṅgebhiḥ¹)
dative उद्घाटिताङ्गाय (udghāṭitāṅgāya) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गेभ्यः (udghāṭitāṅgebhyaḥ)
ablative उद्घाटिताङ्गात् (udghāṭitāṅgāt) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गेभ्यः (udghāṭitāṅgebhyaḥ)
genitive उद्घाटिताङ्गस्य (udghāṭitāṅgasya) उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गानाम् (udghāṭitāṅgānām)
locative उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गेषु (udghāṭitāṅgeṣu)
vocative उद्घाटिताङ्ग (udghāṭitāṅga) उद्घाटिताङ्गौ (udghāṭitāṅgau)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
उद्घाटिताङ्गाः (udghāṭitāṅgāḥ)
उद्घाटिताङ्गासः¹ (udghāṭitāṅgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उद्घाटिताङ्गा
singular dual plural
nominative उद्घाटिताङ्गा (udghāṭitāṅgā) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गाः (udghāṭitāṅgāḥ)
accusative उद्घाटिताङ्गाम् (udghāṭitāṅgām) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गाः (udghāṭitāṅgāḥ)
instrumental उद्घाटिताङ्गया (udghāṭitāṅgayā)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गाभिः (udghāṭitāṅgābhiḥ)
dative उद्घाटिताङ्गायै (udghāṭitāṅgāyai) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गाभ्यः (udghāṭitāṅgābhyaḥ)
ablative उद्घाटिताङ्गायाः (udghāṭitāṅgāyāḥ)
उद्घाटिताङ्गायै² (udghāṭitāṅgāyai²)
उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गाभ्यः (udghāṭitāṅgābhyaḥ)
genitive उद्घाटिताङ्गायाः (udghāṭitāṅgāyāḥ)
उद्घाटिताङ्गायै² (udghāṭitāṅgāyai²)
उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गानाम् (udghāṭitāṅgānām)
locative उद्घाटिताङ्गायाम् (udghāṭitāṅgāyām) उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गासु (udghāṭitāṅgāsu)
vocative उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गाः (udghāṭitāṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्घाटिताङ्ग
singular dual plural
nominative उद्घाटिताङ्गम् (udghāṭitāṅgam) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गानि (udghāṭitāṅgāni)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
accusative उद्घाटिताङ्गम् (udghāṭitāṅgam) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गानि (udghāṭitāṅgāni)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
instrumental उद्घाटिताङ्गेन (udghāṭitāṅgena) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गैः (udghāṭitāṅgaiḥ)
उद्घाटिताङ्गेभिः¹ (udghāṭitāṅgebhiḥ¹)
dative उद्घाटिताङ्गाय (udghāṭitāṅgāya) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गेभ्यः (udghāṭitāṅgebhyaḥ)
ablative उद्घाटिताङ्गात् (udghāṭitāṅgāt) उद्घाटिताङ्गाभ्याम् (udghāṭitāṅgābhyām) उद्घाटिताङ्गेभ्यः (udghāṭitāṅgebhyaḥ)
genitive उद्घाटिताङ्गस्य (udghāṭitāṅgasya) उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गानाम् (udghāṭitāṅgānām)
locative उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गयोः (udghāṭitāṅgayoḥ) उद्घाटिताङ्गेषु (udghāṭitāṅgeṣu)
vocative उद्घाटिताङ्ग (udghāṭitāṅga) उद्घाटिताङ्गे (udghāṭitāṅge) उद्घाटिताङ्गानि (udghāṭitāṅgāni)
उद्घाटिताङ्गा¹ (udghāṭitāṅgā¹)
  • ¹Vedic

Further reading