उपरम

Sanskrit

Noun

उपरम • (uparama) stemm

  1. cessation, stopping, expiration
  2. leaving off, desisting, giving up
  3. death

Declension

Masculine a-stem declension of उपरम
singular dual plural
nominative उपरमः (uparamaḥ) उपरमौ (uparamau) उपरमाः (uparamāḥ)
accusative उपरमम् (uparamam) उपरमौ (uparamau) उपरमान् (uparamān)
instrumental उपरमेण (uparameṇa) उपरमाभ्याम् (uparamābhyām) उपरमैः (uparamaiḥ)
dative उपरमाय (uparamāya) उपरमाभ्याम् (uparamābhyām) उपरमेभ्यः (uparamebhyaḥ)
ablative उपरमात् (uparamāt) उपरमाभ्याम् (uparamābhyām) उपरमेभ्यः (uparamebhyaḥ)
genitive उपरमस्य (uparamasya) उपरमयोः (uparamayoḥ) उपरमाणाम् (uparamāṇām)
locative उपरमे (uparame) उपरमयोः (uparamayoḥ) उपरमेषु (uparameṣu)
vocative उपरम (uparama) उपरमौ (uparamau) उपरमाः (uparamāḥ)

References