उपवाक्य

Sanskrit

Alternative scripts

Etymology

उप- (upa-) +‎ वाक्य (vākya).

Pronunciation

Adjective

उपवाक्य • (upavākya) stem

  1. to be addressed or praised

Declension

Masculine a-stem declension of उपवाक्य
singular dual plural
nominative उपवाक्यः (upavākyaḥ) उपवाक्यौ (upavākyau) उपवाक्याः (upavākyāḥ)
accusative उपवाक्यम् (upavākyam) उपवाक्यौ (upavākyau) उपवाक्यान् (upavākyān)
instrumental उपवाक्येन (upavākyena) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्यैः (upavākyaiḥ)
dative उपवाक्याय (upavākyāya) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
ablative उपवाक्यात् (upavākyāt) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
genitive उपवाक्यस्य (upavākyasya) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
locative उपवाक्ये (upavākye) उपवाक्ययोः (upavākyayoḥ) उपवाक्येषु (upavākyeṣu)
vocative उपवाक्य (upavākya) उपवाक्यौ (upavākyau) उपवाक्याः (upavākyāḥ)
Feminine ā-stem declension of उपवाक्य
singular dual plural
nominative उपवाक्या (upavākyā) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
accusative उपवाक्याम् (upavākyām) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
instrumental उपवाक्यया (upavākyayā) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभिः (upavākyābhiḥ)
dative उपवाक्यायै (upavākyāyai) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभ्यः (upavākyābhyaḥ)
ablative उपवाक्यायाः (upavākyāyāḥ) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभ्यः (upavākyābhyaḥ)
genitive उपवाक्यायाः (upavākyāyāḥ) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
locative उपवाक्यायाम् (upavākyāyām) उपवाक्ययोः (upavākyayoḥ) उपवाक्यासु (upavākyāsu)
vocative उपवाक्ये (upavākye) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
Neuter a-stem declension of उपवाक्य
singular dual plural
nominative उपवाक्यम् (upavākyam) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)
accusative उपवाक्यम् (upavākyam) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)
instrumental उपवाक्येन (upavākyena) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्यैः (upavākyaiḥ)
dative उपवाक्याय (upavākyāya) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
ablative उपवाक्यात् (upavākyāt) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
genitive उपवाक्यस्य (upavākyasya) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
locative उपवाक्ये (upavākye) उपवाक्ययोः (upavākyayoḥ) उपवाक्येषु (upavākyeṣu)
vocative उपवाक्य (upavākya) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)

Descendants

  • Telugu: ఉపవాక్యం (upavākyaṁ, subordinate clause)

References