उपव्ययते
Sanskrit
Etymology
From उप (upa) + व्ये (vye, “to envelope, to wrap around”), from Proto-Indo-European *weh₁y- (“to twist, wind; to cover, wrap”).
Pronunciation
- (Vedic) IPA(key): /ú.pɐʋ.jɐ.jɐ.tɐj/
- (Classical Sanskrit) IPA(key): /u.pɐʋ.jɐ.jɐ.t̪eː/
Verb
उपव्ययते • (úpavyayate) third-singular indicative (class 1, type A, root उपव्ये)
- to put on or invest oneself with the sacred thread
- c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.5.11:
- निवीतम् मनुष्याणाम् प्राचीनावीतम् पितृणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुते
- nivītam manuṣyāṇām prācīnāvītam pitṛṇām upavītaṃ devānām upavyayate devalakṣmam eva tat kurute
- He wears the thread around the neck for [the sake of] people, over the right shoulder for [the sake of] the ancestors, over the left for the [the sake of] the gods; verily he makes the mark of the gods.
- निवीतम् मनुष्याणाम् प्राचीनावीतम् पितृणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुते
Derived terms
- उपवीत (úpavīta)