उपाख्यान

Sanskrit

Alternative forms

Noun

उपाख्यान • (upākhyāna) stemn

  1. account, relation of an event (BhP.)
  2. subordinate tale or story, episode (MBh., Hit., etc.)

Declension

Neuter a-stem declension of उपाख्यान
singular dual plural
nominative उपाख्यानम् (upākhyānam) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)
accusative उपाख्यानम् (upākhyānam) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)
instrumental उपाख्यानेन (upākhyānena) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानैः (upākhyānaiḥ)
dative उपाख्यानाय (upākhyānāya) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानेभ्यः (upākhyānebhyaḥ)
ablative उपाख्यानात् (upākhyānāt) उपाख्यानाभ्याम् (upākhyānābhyām) उपाख्यानेभ्यः (upākhyānebhyaḥ)
genitive उपाख्यानस्य (upākhyānasya) उपाख्यानयोः (upākhyānayoḥ) उपाख्यानानाम् (upākhyānānām)
locative उपाख्याने (upākhyāne) उपाख्यानयोः (upākhyānayoḥ) उपाख्यानेषु (upākhyāneṣu)
vocative उपाख्यान (upākhyāna) उपाख्याने (upākhyāne) उपाख्यानानि (upākhyānāni)

Descendants

  • Telugu: ఉపాఖ్యానము (upākhyānamu)

References