उपान्त

Sanskrit

Etymology

उप- (upa-) +‎ अन्त (anta)

Noun

उपान्त • (upānta) stemn

  1. nearness, proximity
  2. edge, margin, border

Declension

Neuter a-stem declension of उपान्त
singular dual plural
nominative उपान्तम् (upāntam) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
accusative उपान्तम् (upāntam) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
instrumental उपान्तेन (upāntena) उपान्ताभ्याम् (upāntābhyām) उपान्तैः (upāntaiḥ)
उपान्तेभिः¹ (upāntebhiḥ¹)
dative उपान्ताय (upāntāya) उपान्ताभ्याम् (upāntābhyām) उपान्तेभ्यः (upāntebhyaḥ)
ablative उपान्तात् (upāntāt) उपान्ताभ्याम् (upāntābhyām) उपान्तेभ्यः (upāntebhyaḥ)
genitive उपान्तस्य (upāntasya) उपान्तयोः (upāntayoḥ) उपान्तानाम् (upāntānām)
locative उपान्ते (upānte) उपान्तयोः (upāntayoḥ) उपान्तेषु (upānteṣu)
vocative उपान्त (upānta) उपान्ते (upānte) उपान्तानि (upāntāni)
उपान्ता¹ (upāntā¹)
  • ¹Vedic

Descendants

  • Tocharian B: uwaṃt (possibly)

Adjective

उपान्त • (upānta)

  1. near the end of something